ब्रह्मणा कृता श्रीकृष्णस्तुतिः

|| ब्रह्मणा कृता श्रीकृष्णस्तुतिः || कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च । भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥ १०७॥ ब्रह्मोवाच नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे । नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने ॥ १०८॥ अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः । अनादिमध्यान्तरूप स्वरूपात्मन्नमोऽस्तु ते ॥ १०९॥ नित्यज्ञानबलैश्वर्यवीर्यतेजोमयस्य च । महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ॥ ११०॥ त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च । शरीरपुरुषत्वस्य छन्दःपुरुष एव च ॥ १११॥ चत्वारः…

श्रीकृष्णस्तुतिःदेव

|| श्रीकृष्णस्तुतिःदेव || देवकृता नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ॥ १॥ त्वं मायया त्रिगुणयाऽऽत्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः । नैतैर्भवानजित कर्मभिरज्यते वै यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ॥ २॥ शुद्धिर्नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतपःक्रियाभिः । सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध- सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ ३॥ स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः…

कृष्णस्तुतिःजीव

|| कृष्णस्तुतिःजीव || जीवकृता तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम् । सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १॥ यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् । आस्ते विशुद्धमविकारमखण्डबोधमातप्यमानहृदयेऽवसितं नमामि ॥ २॥ यः पञ्चभूतरचिते रहितः शरीरे छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् । तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ ३॥ यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण । नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण…

श्रीकृष्णस्तुतिःगुह्यक

|| श्रीकृष्णस्तुतिःगुह्यक || गुह्यककृता कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ १॥ त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रयेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ २॥ त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३॥ गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ४॥ तस्मै तुभ्यं भगवते वासुदेवाय…

श्रीकृष्णस्तुतिःकुन्ती

|| श्रीकृष्णस्तुतिःकुन्ती || (कुन्तीकृता) नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १॥ मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ २॥ तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येमहि स्त्रियः ॥ ३॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ४॥ नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥…

इन्द्रकृता श्रीकृष्णस्तुतिः

|| इन्द्रकृता श्रीकृष्णस्तुतिः || ततः शतक्रतुर्देवः समेत्य मधुसूदनम् । तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥ १८६॥ इन्द्र उवाच नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम । त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते ॥ १८७॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः । त्वमेव सर्वदेवानां पिता माता च केशव ॥ १८८॥ अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत । त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः ॥ १८९॥ पृथिवीं द्यामिमां देव…

अक्रूरकृता श्रीकृष्णस्तुतिः

|| अक्रूरकृता श्रीकृष्णस्तुतिः || दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ । तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥ ३०४॥ अक्रूर उवाच कालात्मने नमस्तुभ्यमनादिनिधनाय च । अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ॥ ३०५॥ भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः । नमस्ते सर्वभूतानां नियन्त्रे परमात्मने ॥ ३०६॥ विकारायाविकाराय प्रत्यक्षपुरुषाय च । गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ ३०७॥ देशकालादिनिर्भेदरहिताय परात्मने…

नारदमुनिकृता एकदन्तस्तुतिः

|| नारदमुनिकृता एकदन्तस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अथादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभान्तमेवम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र…

चन्द्रकृता श्रीगणेशस्तुतिः

|| चन्द्रकृता श्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ चन्द्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ ९५॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ ९६॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ ९७॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः…

देवर्षयकृता श्रीचतुर्भुजस्तुतिः

|| देवर्षयकृता श्रीचतुर्भुजस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये । अनादये गणेशाय विघ्नेशाय नमो नमः ॥ ३५॥ परेशाय परेषां च पतये परमात्मने । विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥ ३६॥ लम्बोदराय सर्वेषामुदरस्थाय ते नमः । महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥ ३७॥ क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे । शूद्राणां शूद्रधर्माय…

धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता

|| धूम्रवर्णस्तुतिः देवर्षिभिः प्रोक्ता || ॥ श्रीगणेशाय नमः ॥ शिव उवाच शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् । अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः । १ ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः । पुनः प्रणम्य तं सर्वे तूष्टुवुः करसम्पुटाः ॥ २॥ देवर्षय ऊचुः अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे ! । सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ३॥ सदा…

ब्रह्माण्यकृता धूम्रवर्णस्तुतिः

|| ब्रह्माण्यकृता धूम्रवर्णस्तुतिः || ॥ श्रीगणेशाय नमः ॥ ब्रह्माण्यूचुः । नमस्ते धूम्रवर्णाय गणेशाकृतिधारिणे । बिम्बाय शङ्करायैव शम्भवे ते नमो नमः ॥ २९॥ अमेयशक्तये तुभ्यं पार्वतीपतये नमः । वृषध्वजाय देवाय सहजाय नमो नमः ॥ ३०॥ मायाश्रयाय मायायाश्चालकाय परात्मने । महेश्वराय पूर्णाय हेरम्बाय नमो नमः ॥ ३१॥ जटाजूटधरायैव निर्मोहाय सदाशिव । परेशाय त्रिशूलादिधारिणे ते नमो नमः ॥…

नारदमुनिकृता पुष्टिपतिस्तुतिः

|| नारदमुनिकृता पुष्टिपतिस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १७॥ जयानन्त गुणाधार जय सिद्धिप्रद प्रभो । जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ १८॥ जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर । जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ १९॥ जय वेदान्तवादज्ञ जय वेदान्तकारण ।…

अरुणकृता श्रीभानुविनायकस्तुतिः

|| अरुणकृता श्रीभानुविनायकस्तुतिः || ॥ श्रीगणेशाय नमः ॥ अरुण उवाच । नमस्ते गणनाथाय तेजसां पतये नमः । अनामयाय देवेश आत्मने ते नमो नमः ॥ ३३॥ ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः । आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ ३४॥ स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने । चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३५॥ सिद्धिबुद्धिपते तुभ्यं संज्ञानाथाय ते नमः । विघ्नहन्त्रे तमोहन्त्रे…

योगाधिपतिश्रीगणेशस्तुतिः

|| योगाधिपतिश्रीगणेशस्तुतिः || ॥ श्रीगणेशाय नमः ॥ अयोग उवाच । शान्तिस्वरूपाय सुशान्तिदाय वाणीमनोहीनतमाय ढुण्ढे । वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥ ३॥ वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि । नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥ ४॥ वाणीमनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च । नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते…

नारदमुनिकृता मूषकगस्तुतिः

|| नारदमुनिकृता मूषकगस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः । सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥ ३१॥ लम्बोदराय विघ्नानां नायकाय परात्मने । भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥ ३२॥ हेरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे । स्वानन्दवासिने चैव परेशाय नमो नमः ॥ ३३॥ महोदराय पूज्याय सर्वेषां सर्वरूपिणे । सर्वादिपूज्यकायैव वक्रतुण्डाय ते नमः…

देवर्षयमूषककृता मूषकगस्तुतिः

|| देवर्षयमूषककृता मूषकगस्तुतिः || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते । अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ ६॥ मायया स्तेयरूपिण्या मोहयित्वा चराचरम् । चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ ७॥ चराचरमयायैव चराचरधराय ते । सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ ८॥ अनादये महेशाय चतुर्वर्गप्रदायिने । गणेशवाहनायैव गणेशध्वजसंस्थित ॥ ९॥ सर्वत्रग गणाधीशस्त्वया…

दक्षकृता शिवस्तुतिः

|| दक्षकृता शिवस्तुतिः || दक्ष उवाच । नमामि शङ्करं साक्षाद्यदाधारमिदं जगत् । कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१॥ कालेन फलमूलानि जायतेऽन्नादिकानि च । शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च । कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३॥ कालेन मृज्यते सृष्टिब्रह्मणा वै पुनः पुनः । कालन पालनं तत्र कुरुने विष्णुरव्ययः…

विकटस्तुतिः देवर्षिभिः प्रोक्ता

|| विकटस्तुतिः देवर्षिभिः प्रोक्ता || ॥ श्रीगणेशाय नमः ॥ आदिशक्तिरुवाच – कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्यं तुष्टुवुः करसम्पुटाः ॥ १॥ देवर्षय ऊचुः अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ २॥ अनादिमध्यान्तविवर्जितं यत्सुजीवनं जीवनधर्मधारम् । सदाऽमृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ ३॥ त्वयैव माया…

विकटस्तुतिः कामासुरेण प्रोक्तम्

|| विकटस्तुतिः कामासुरेण प्रोक्तम् || ॥ श्रीगणेशाय नमः ॥ कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः । विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२॥ प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् । तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३॥ कामासुर उवाच – नमस्ते विकटायैव गणेशाय परात्मने । सर्वपूज्याय सर्वेश! देवासुरमयाय च ॥ ३४॥ अनन्तमाययायुक्त! ब्रह्मभूतस्वरूपिणे । गजाननाय हेरम्ब! देवेशाय नमो नमः ॥…

श्रीश्वेतारण्यस्तुतिः

|| श्रीश्वेतारण्यस्तुतिः || श्रीमत्कीर्तिपवित्रितत्रिजगतश्चेतस्य रक्षाच्छला(जगतः श्वेतस्य) च्छ्वेतारण्यपुरे चिराय विहरन् देवो विभूत्यै भुवः । सत्यज्ञानसुधैकमूर्तिरखिलानर्थान् कृतान्तद्विषन् दाता मे भवतादपारकरुणापीयूषपाथोनिधिः ॥ १॥ श्रीमानद्भुतसत्कवित्वपदवीनित्याध्वनीनो वशी यो जागर्ति जगत्प्रकाशमहिमा वीरः प्रकाशेश्वरः । तस्य श्रीरविवर्मदेवनृपतेर्वाचा कृतान्तद्रुहः श्वेतारण्यविहारिणो भगवतः सेवाक्रमो वक्ष्यते ॥ २॥ जय जय जगदेकनाथ जनिमरणजलधितरणपोतायमानकरुणाकटाक्षलेश निशाकरकलापीड विशालतरभक्तिनिरतिशयश्वेतमानमानसश्वेतमुनिजीवितजीवातुलतापल्लवस्य निशातशूलविदारितकृतान्तभुजान्तरालस्य भगवतः परक्रोडपुरे परिक्रीडमानस्य चरणसरसिजयुगलमगलितादरमनुदिनमुपासे उदयशैलशिखरमधिरुक्षत्युपचिततमःपटलपाटनोद्वेगिनि उद्वेलवियोगवेदनाकलुषितचक्रवाकमहिलाचक्रवालसम्प्रेक्ष्यमाणोदये भगवति दिवाकरे सपद्युज्जृम्भमाणप्राभातिकमहितमङ्गलशङ्खध्वनिश्रवणविद्राणनिद्राविशेषसमधिकमनःप्रसादः समुत्थाय समाहितात्मा…

श्रीशनिनामस्तुतिः

|| श्रीशनिनामस्तुतिः || क्रोडं नीलाञ्जनप्रख्यम् नीलवर्णसमस्रजम् । छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जनमेचकाय । श्रुत्वा रहस्यं भवकामदश्च फलप्रदो मे भव सूर्यपुत्र ॥ नमोऽस्तु प्रेतराजाय कृष्णदेहाय वै नमः । शनैश्चराय क्रूराय शुद्धबुद्धिप्रदायिने ॥ ॥ फल्श्रुतिः ॥ य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् । मदीयं तु भयं तस्य स्वप्नेऽपि न भविष्यति ॥ ॥ श्रीभविष्यपुराणे श्रीशनिनामस्तुतिः सम्पूर्णा…

श्रीहनूमत्स्तुती

|| श्रीहनूमत्स्तुती || हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः । रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ १॥ उदधिक्रमणश्चैव सीताशोकविनाशनः । लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ २॥ एवं द्वादश नामानि कपीन्द्रस्य महात्मनः । स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥ ३॥ तस्य सर्व भयं नास्ति रणे च विजयी भवेत् । राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥ ४॥ ॥ ॐ तत्सत्…

श्रीसुब्रह्मण्यशक्तिस्तुतिः

|| श्रीसुब्रह्मण्यशक्तिस्तुतिः || शक्ते भजे त्वां जगतो जनित्रीं सुखस्य दात्रीं प्रणतार्तिहन्त्रीम् । नमो नमस्ते गुहहस्तभूषे भूयो नमस्ते हृदि सन्निधत्स्व ॥ इति श्री आदिशङ्कराचार्यकृता श्रीसुब्रह्मण्यशक्तिस्तुतिः समाप्ता ।

श्री राम स्तुति

|| श्री राम स्तुति लिरिक्स || ॥ दोहा ॥ श्री रामचन्द्र कृपालु भजुमन हरण भवभय दारुणं । नव कंज लोचन कंज मुख कर कंज पद कंजारुणं ॥ कन्दर्प अगणित अमित छवि नव नील नीरद सुन्दरं । पटपीत मानहुँ तडित रुचि शुचि नोमि जनक सुतावरं ॥ भजु दीनबन्धु दिनेश दानव दैत्य वंश निकन्दनं । रघुनन्द आनन्द…

श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुस्तुतिपञ्चकम्

|| श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुस्तुतिपञ्चकम् || शिवगुरुनन्दन-शङ्करशोभित-कामपदाङ्कित-पीठपते नृपजनवन्दित विश्वमनोहर सर्वकलाधर पूततनो । श्रुतिमतपोषक दुर्मतशिक्षक सज्जनरक्षक कल्पतरो जय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम् ॥ १॥ श्रीधर शशिधर भेदविकल्पन दोषनिवारण धीरमते रघुपतिपूजित-लिङ्गसमर्चन-जातमनोहर शीलतनो । बहुविधपण्डितमण्डल-मण्डित संसदिपूजित वेदनिधे जय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम् ॥ २॥ हिमगिरिसम्भव-दिव्यसरिद्वरशोभि-शिरोवर भक्तिनिधे निजसकलागम-शास्त्रविमर्शक पण्डितमण्डल-वन्द्यतनो । बुधजनरञ्जक दुर्जनमानस-दोषनिवारक-वाक्यरते जय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय…

अणुवायुस्तुतिः

|| अणुवायुस्तुतिः || चन्द्रविभूषणचन्द्रपुरोगैर्वन्द्यपदाम्बुरुहं पवमानम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ १॥ प्राणगणाधिपतिं भुवि वाणीप्राणसमं दयया ह्यवतीर्णम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ २॥ श्री हनूमन्तमनन्तभुजिष्यं लङ्घितसिन्धुमुदस्तमहीध्रम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ३॥ भीषणदुष्टकुलान्तकभीमं भीममभीतिदमिष्टजनानाम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ४॥ शान्तमनन्तनिशान्तसमाह्वे शान्तकुले किल जातम् । आनन्दतीर्थमहामुनिराजं गोविन्दभक्तशिखामणिमीडे ॥ ५॥ ॥ इति श्रीकल्याणीदेविविरचिता अणुवायुस्तुतिः समाप्ता ॥

श्रीसत्यवीरतीर्थस्तुतिः

|| श्रीसत्यवीरतीर्थस्तुतिः || आदिघट्टाञ्जनेयस्य मूलरामस्य चार्चकम् । धर्मसंस्थापनासक्तं सत्यवीरमहं भजे ॥ १॥ मारिकावारकं राज्ञे सत्सन्तानप्रदं मुदा । स्वाराज्यस्थापकं तप्तचक्रभूषणकारकम् ॥ २॥ स्वरूपं वादिराजस्य बोधयन्तं निजान् प्रति । निरस्तभृत्यसमयान् शासयन्तं हिताय वै ॥ ३॥ विद्वत्सभादिव्याजेन विद्वत्पोषकमादरात् । विद्वदग्रेसरं शुद्धयतिधर्मप्रपालकम् ॥ ४॥ सत्पराक्रमसच्छिष्यं सत्यधीरगुरुं बुधम् । सुवर्णप्राणसद्भक्तं सत्यवीरमहं भजे ॥ ५॥ सत्यात्मरचितां पञ्चपद्यीं यः पठतेऽनिशम् । ज्ञानभक्तिविरक्त्यादि…

हिमवान्कृता ईश्वरस्तुतिः

|| हिमवान्कृता ईश्वरस्तुतिः || दिक्चेल भालतिलकानल कालकाल व्यालेन्द्रमाल गरनील कराब्जशूल । लीलाकृताङ्ग निखिलागमतत्वमूल बालार्धगात्र मुनिबालकृतालबाल ॥ ९॥ तिग्मांशुशीतांशुजहव्यवाह- नेत्रोज्वलन्मदनकाय उमासहाय । भूदारदार नरसिह्मविदारणेश दैत्योरुसिन्धुरकटीतटचर्मवस्त्र ॥ १०॥ गङ्गातुङ्गजटोरुशेखर सुधाधामार्धखण्डोज्वल स्थूलापारद्विजिह्वहारवलय प्रोद्यज्झणन्नूपुर । उक्षेन्द्रोत्तमवाहनाव्यय हराधारोरुसंस्यन्दन (सत्स्यन्दन) सोमार्यम्णकचक्रकर्षण महाबाहार्ववेदोत्तम ॥ ११॥ शम्भो मे दिश भद्रमद्य दयया मां पाहि सर्वेश्वर पाथोजातभवोत्तमाङ्गहरणापारव्यथां संहर । पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताब्जाङ्घ्रिक (पद्मोत्थापतिनेत्रपद्मनिबहापारार्चिताजार्चित) भूधृग्धुर्यशरासनोरुविहितामौर्वी महीधारक (महाहारक) ॥…

देवीकृता ईश्वरस्तुतिः

|| देवीकृता ईश्वरस्तुतिः || पुरहर भगवन्कुरु करुणां (करुणां मयि) स्मरहर शङ्कर प्रभो । गरधर गुरुभरजगदुद्धारक मुरहरपूजितपाद ॥ ३७॥ गजहर यमहर भग मखहर (भगरदहर) हरिशर हर हरपाहि । अगपतिविलसितलिङ्गकुलान्तरभरितानेदकमोद ॥ ३८॥ परिफुल्लाम्बुजबिल्वालङ्कृत शशिधामोद्यतमौले । परिपाहीश्वर शङ्कर सुन्दर भक्तजनप्रिय शम्भो ॥ ३९॥ उद्यद्धिमकर(उद्यद्दिनकर)समसुमजाधिकमारवराङ्गकभूष । भसितालङ्कृतनिटिलालङ्कृतपुण्ड्रोत्तमपरिभूष ॥ ४०॥ चक्षुश्श्रवगणमणिगणकन्धर सोमार्यमानलाक्ष । तुरगायितनिगमाव्यय हर श्रुतिमौल्युद्य(द्धृ)तकीर्ते ॥ ४१॥ परिपाहीश्वर देव…

अरुणगिरिध्यानस्तुतिः

|| अरुणगिरिध्यानस्तुतिः || अरुणगिरिरिहेड्यः स्कन्द सत्कीर्तिसूक्ति प्रकटितनिजभक्तिः निस्पृहः शुद्धसत्वः । अनुदिनमगजातासूनुधामाटनोद्यद्- रतिरखिल सुपूज्यः साञ्जलिर्भूतिभूषः ॥ इति अरुणगिरिध्यानस्तुतिः समाप्ता ।

गौरीकृता अम्बिकेशशिवस्तुतिः

|| गौरीकृता अम्बिकेशशिवस्तुतिः || (अम्बिकेशशिवस्तुतिः) हर हर शङ्कर चन्द्रशेखर प्रमथाधीश्वर विश्वनाथ शम्भो । करुणारससारशोभिताङ्गाङ्गदकाहीश्वर देवदेव पाहि (देव पाहि पाहि) ॥ ५४॥ अम्बिकेश गगनातिगमौले लम्बितोरुजटयाखिलकाश । व्योमकेश विनतार्तिविनाश नागभूषणक (नागभूष नग) कार्मुकपाणे ॥ ५५॥ हरिबाणामलपद्मनेत्र शम्भो कृतदक्षाध्वरशिक्षवीक्षण । दग्धकामपुरवर्ग मदोद्यत्कुम्भिकुम्भदलनामलपाद ॥ ५६॥ गिरिराजसुता(सुतां)जटोरुबन्ध ह्यव (अव) मां घोरतपोभिरुग्रदेहाम् । भव भीमोग्र कपालमालजालिन्करशूलामलभूतिभूषिताङ्ग ॥ ५७॥ त्यद(त्वद)पाङ्गततिप्रभूतकामा किमिहेहामि तवावृतेर्ममाद्य…

श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः

|| श्रीवेङ्कटेश्वरनवरत्नमालिकास्तुतिः || श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशः भास्वद्भोगीन्द्रभूमीधरवरशिखरप्रान्तकेलीरसज्ञः । शश्वद्ब्रह्मेन्द्रवह्निप्रमुखसुरवराराध्यमानाङ्घ्रिपद्मः पायान्मां वेङ्कटेशः प्रणतजनमनःकामनाकल्पशाखी ॥ १॥ यस्मिन् विश्वं समस्तं चरमचरमिदं दृश्यते वृद्धिमेति भ्रश्यत्यन्ते च तादृग्विभवविलसितस्सोऽयमानन्दमूर्तिः । पद्मावासामुखाम्भोरुहमद धु मधुविद्विभ्रमोन्निद्रचेताः शश्वद्भूयाद्विनम्राखिलमुनिनिवहो भूयसे श्रेयसे मे ॥ २॥ वन्दे देवं महान्तं दरहसितलसद्वक्त्रचन्द्राभिरामं नव्योन्निद्रावदाताम्बुजरुचिरविशालेक्षणद्वन्द्वरम्यम् । राजन्मार्ताण्डतेजःप्रसितशुभमहाकौस्तुभोद्भास्युरस्कं शान्तं श्रीशङ्खचक्राद्यमलकरयुतं भव्यपीताम्बराढ्यम् ॥ ३॥ पायाद्विश्वस्य साक्षी प्रभुरखिलजगत्कारणं शाश्वतोऽयं पादप्रह्वाघराशिप्रशमननिभृताम्भोधरप्राभवो माम् । ब्यक्ताव्यक्तस्वरूपो दुरधिगमपदः प्राक्तनीनां च वाचां…

श्रीमधुरापुरीस्तुतिः

|| श्रीमधुरापुरीस्तुतिः || श्वेतद्वीपमधिष्ठिता सुविपुला सा सत्यलोकस्थिता चायोध्या च कुशस्थली मधुपुरीत्यत्युज्ज्वला निस्तुलाः । पञ्च श्रीकमितुः प्रपञ्चकुहरे पुर्यः स्फुरन्ति स्फुटं तासां मध्यगता विभाति मधुरा सा हन्त सर्वोत्तरा ॥ १॥ काञ्ची काशिपुरी च सा पुनरयोध्या सापि चावन्तिका मायाख्या च कुशस्थली मधुपुरीत्यत्यन्तपुण्योत्तराः । पुर्यः सप्त समुल्लसन्ति परितः क्षोणीतले तास्वहो मध्यस्था मधुरा विराजति सरोमध्ये यथाम्भोरुहम् ॥ २॥ वृन्दारण्यबृहद्वनं मधुवनं…

प्रेमवतीकृता श्रीहरिस्तुतिः

|| प्रेमवतीकृता श्रीहरिस्तुतिः || निगमागमगीतदिव्यकीर्ते करुणाद्याखिलसद्गुणैकधामन् । धृतमानुषनाटने कृपालो त्वयि नित्यं मनसो गतिर्ममास्तु ॥ १॥ वरवक्त्रवितर्जिताब्जशोभे शुभनासापरिभूतकीरचञ्चौ । सहचन्द्रकपुण्ड्रशोभिभाले त्वयि नित्यं मनसो गतिर्ममास्तु ॥ २॥ अमितात्महितार्थमत्र नाथ करुणाविष्कृतनैजदिव्यमूर्ते । अवितर्क्यमनोहरस्वरूपे त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ३॥ निजभक्तमदादिशत्रुहारिन् निजभक्ताखिलकष्टनाशकारिन् । निगमागमशास्त्रसारवक्तस्त्वयि नित्यं मनसो गतिर्ममास्तु ॥ ४॥ शरणागतरक्ष यत्कथायाः श्रवणं च स्मरणं यदीयमूर्तेः । प्रपुनाति जनान् द्रुतं…

गोपालयोगिकृता श्रीहरिस्तुतिः

|| गोपालयोगिकृता श्रीहरिस्तुतिः || महातेजःपुञ्जस्फुरदमलसिंहासनवरे स्थितं सर्वाधीशं विमलतरतेजोमयतनुम् । भृशं धन्योऽहं त्वां दृशि समधिगम्याक्षर शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ १॥ यतः सर्वं जातं वियदनिलमुख्यं जगदिदं स्थितौ निःशेषं योऽवति निजसुखांशेन बहुधा । ये सर्वं स्वस्मिन् हरति कलया यस्तु स प्रभुः शरण्य त्वं शश्वद् नयनपथगो मे भव विभो ॥ २॥ असूनाम्यादौ यमनियममुख्यैः सुकरणै- निरुध्येदं…

अक्षरादिदेवकृता श्रीहरिस्तुतिः

|| अक्षरादिदेवकृता श्रीहरिस्तुतिः || सत्यप्रतिज्ञमविकारिणमादिदेवं गूढाशयं भयहरं विमलं परात्मन् । सच्चित्सुखं त्वभयदं परतः परञ्च त्वां धर्मदेवतनयं वयमानमामः ॥ १॥ जन्मादि चास्य जगतो भवतो यतो वै वेदैः सदाऽपरिमितादिगुणैर्विगीतम् । ध्यातं सदा मुनिवरैश्च समाधिनिष्ठे- स्त्वां धर्मदेवतनयं वयमानमामः ॥ २॥ सत्यव्रतं परमसत्यमचिन्त्यमाद्यं सत्यस्य योनिमथ सत्यपराक्रमञ्च । सत्यात्मकं त्रियुगसत्यपदं पुराणं त्वां धर्मदेवतनयं वयमानमामः ॥ ३॥ प्राकट्यमेतदिह नाथ वसुन्धरायां नैवास्ति…

देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः

|| देवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः || देवक्युवाच । रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥ नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु । व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥ योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टामाहुश्चेष्टते येन विश्वम् । निमेषादिर्वत्सरान्तो महीयां स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥ मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं…

सिद्धिलक्ष्मीस्तुतिः

|| सिद्धिलक्ष्मीस्तुतिः || आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया । लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भै- र्नित्यं…

बृहद्बलकृता शिवगिरिजास्तुतिः

|| बृहद्बलकृता शिवगिरिजास्तुतिः || सुरेश्वरं निरीश्वरं गिरीश्वरं नटेश्वरं महेश्वरं मयस्करं शिवं भजेय शङ्करम् । भुजङ्गराजहारकं सुमारमारहारकं महाविषाग्निधारकं भजे विमुक्तिदायकम् ॥ १॥ सुरारिवृन्ददुःखदं शुभाङ्गदं शुभास्पदं सुबद्धकर्ममोक्षदं भजे शिवं विमुक्तिदम् । विधीन्द्रविष्णुसन्मुखं महागिरीन्द्रजासखं धनेशमुख्यसत्सखं भजे शिवं मदुन्मुखम् ॥ २॥ उमापतिं सभापतिं दिशाम्पतिं पशोर्पतिं गिराम्पतिं पतेर्पतिं भजे शिवं दिवस्पतिम् ॥ ३॥ दन्वित्वक्परिधान शङ्कर महादेवेश मा मा जहि विभ्रन्मेरुशरासनं…

पार्वतीकृता शिवस्तुतिः ३

|| पार्वतीकृता शिवस्तुतिः ३ || (शिवरहस्यान्तर्गते सदाशिवाख्ये) पार्वती (उवाच) शम्भो रसालवरमूलग हस्तशूल व्यालाङ्गमाल जितकाल ललामसोम । गङ्गाविशालरयचुम्बि जटालवाल श्रीकण्ठमूल भजतामघहारशील ॥ ४०॥ एकाम्रमूलनिरयं भुजगाधिराज राजत्किरीटवलयं सदयं सदैव । अत्यन्तमेव भजमान जनान्तरङ्गे नृत्यन्तमाशु गिरिशं परिशीलयामि ॥ ४१॥ एकाम्रमूलनिलयं भजतामनेक जन्मार्जिताघविनिवारणकारणं तत् । तेजः श्रयामि शिवमद्य शिवेतराणां- निर्णोदनैकनिरतं भरितं जगत्याम् ॥ ४२॥ एकाम्रमूलनिलयाय दयालयाय संसारघोर वरुणालयतारणाय ।…

मत्स्यस्तुति

|| मत्स्यस्तुति || मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दौ अन्तर्लीने जलधिसलिले व्याकुले देवलोके । मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥ १॥ वियत्पुच्छातुच्छोच्छलितजलगर्भं निधिरपां अपान्नाथः पाथः पृथुललवदुस्थो वियदभूत् । निधिर्भासामौर्वो दिनपतिरभूदौर्वदहनः चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा ॥ २॥ जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटनात् उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः । यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुः पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ ३॥ दिश्याद्वः…

पार्वतीकृता ४ शिवस्तुतिः

|| पार्वतीकृता ४ शिवस्तुतिः || (शिवरहस्यान्तर्गते ईशाख्ये) पार्वत्युवाच । प्रभाकरनिशाकरज्वलनलोचनं शङ्करं वतंसितसुधाकरं गरधरं च गङ्गाधरम् । भजामि च मयस्करं वरगुणौधरत्नाकरं यमान्धकहरं हरं फणिगणेशहारं शिवम् ॥ ६१॥ अरुणाभरणं महेश शम्भो शरणं त्वां समुपैमि देव देव । करुणावरुणालयोऽसि शम्भो प्रणमन्तीमभिवीक्ष्य देव पाहि ॥ ६२॥ कुम्भीन्द्रकुम्भस्थितपादपद्मं मत्तेभकृत्त्यम्बरमाशुतोषम् । कुम्भ्यास्यसूनुमथ कुम्भभवादिपूज्यं कुम्भेश्वरं भवभयापहरं प्रपद्ये ॥ ६३॥ केदारेश महेश शङ्कर…

श्रीशिवास्तुतिकदम्बम्

|| श्रीशिवास्तुतिकदम्बम् || कमलानि साम्यमाप्तुं तप्यन्त्यद्यापि कण्ठदघ्नजले यत्पादयोरहर्निशमनिशं नौमि तां राजराजेशीम् ॥ १॥ कमलासखकमलोद्भवकामारिप्रमुखनिर्जरैःसेव्याम् । विमलामतिलघुधिषणां ददतीं नौमि नम्राय कामाक्षीम् ॥ २॥ वलमानकदम्बमालिकां ललनामिन्दुशिखामणेः पराम् । तुलनारहितास्यपङ्कजां कलये चेतसि शैलराट्सुताम् ॥ ३॥ तामरसतुल्यचरणां श्यामपयोवाहकान्तिकचलसिताम् । सामनुतदिव्यचरितां सोमसमास्यां नमामि गिरिबालाम् ॥ ४॥ नयनजितपद्मगर्वे नय नतमेनं महापदवीम् । मतिमति महेशमानिनि मतिमन्मनुजार्च्यमानपदपद्मे ॥ ५॥ नारदमुखमुनिचिन्त्यां नीरदगर्वापहारिकेशततिम् । पारदसमानवर्णां…

सिद्धिलक्ष्मीस्तुति

|| सिद्धि लक्ष्मी स्तुति || आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया । लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता…

सुवर्णमुक्तावलीस्तुतिः

|| सुवर्णमुक्तावलीस्तुतिः || अद्वैतमक्षरमनन्तमभक्तलोकै- रज्ञेयतत्त्वमनुमेयमतीन्द्रियज्ञैः । अव्यक्तमर्चयदनुग्रहणात्तरूप- मन्तःपुरं पुररिपोररुणं भजामः ॥ १॥ आताम्रमात्तधनुरङ्कुशपाशबाण- मादर्शनिर्मलकपोलकमायताक्षम् । आनन्दचिन्मयमहः स्तुतमागमान्तै- रार्याख्यमार्तिहरमाशु ममान्तरास्ताम् ॥ २॥ इन्द्रादिदिव्यपददामियतीत्यमेया- मिन्दीवराक्षियुगलीमितिहासवेद्याम् । इन्दुप्रकाशवदनामिभराजयाता- मिष्टार्थदां भगवतीमिह चिन्तयामि ॥ ३॥ ईशित्वमुख्यफलदां जगदीश्वरीं ता- मीशानवामनिलयामियतीदृशीति । ईक्षावतामविषयं महदीहिताङ्घ्रि- मीडे परां सुरगवीमहमीप्सितानाम् ॥ ४॥ उन्निद्रपङ्कजमुखीमुदितारुणाभा- मुद्वृत्तपीवरकुचामुपगीयमानाम् । उच्चैस्तरामुपनिषद्भिरूपासकाना- मुच्चावचेष्टफलहेतुमुमामुपासे ॥ ५॥ ऊरीकृतात्मचरणार्पितचित्तवृत्ति- मूर्धस्थितां निगममौलिभिरूह्यमानाम् । ऊनेतरार्थफलदां परमेश्वरोढा-…

श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः

|| श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः || वक्ष्येऽहं नव दुर्गायाः स्वरूपाण्यधुना क्रमात् । प्रथमा वन दुर्गा स्यात् शूलिन्याख्या द्वितीयिका ॥ १॥ तृतीया जातवेदास्तु शान्तिदुर्गा चतुर्थिका । पञ्चमी शबरी दुर्गा ज्वलद् दुर्गा च षष्ठिका ॥ २॥ सप्तमी लवणाभिख्या दीपदुर्गा तथाऽष्टमी । नवमी ह्यासुरी दुर्गा प्रोक्ता एता नवाम्बिकाः ॥ ३॥ पुरा भण्डमहायुद्धे ललिताम्बाऽट्टहासतः । आविर्भूता इमा देव्यः मध्वाद्यसुरभीकराः ॥ ४॥…

नवदुर्गास्तुतिः

|| नवदुर्गास्तुतिः || शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री । विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥ शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् । चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥ तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् । चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥ सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् । हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥ पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् । स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥…

Join WhatsApp Channel Download App