Download HinduNidhi App
Misc

सुब्रह्मण्य स्तोत्रम्

Subrahmanya Stotram Sanskrit

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| सुब्रह्मण्य स्तोत्रम् ||

युधिष्ठिरौवाच-

भगवन्श्रोतुमिच्छामि नामानि च महात्मनः ।
त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥ १॥

वैशम्पायन उवाच-

इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ ।
उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥ २॥

आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः ।
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ ३॥

कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ।
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ ४॥

अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ।
दीप्तशक्तिः प्रशान्तात्मा भद्रकुक्कुटमोहनः ॥ ५॥

षष्ठीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ।
कन्याभर्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ ६॥

प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ।
सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥ ७॥

खचारी ब्रह्मचारी च शूरः शरवणोद्भवः ।
विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ।
वासुदेवप्रियश्चैव प्रियः प्रियकृदेवतु ॥ ८॥

नामान्येतानि दिव्यानि कार्तिकेयस्य यः पठेत् ।
स्वर्गं कीर्तिं धनं चैव स लभेन्नात्रसंशयः ॥ ९॥

मार्कण्डेय उवाच –

स्तोष्यामि देवैरृषिभिश्च जुष्टं
शक्त्या गुहं नामभिरप्रमेयम् ।
षडाननं शक्तिधरं सुवीर
निबोध चैतानि कुरुप्रवीर ॥ १०॥

ब्रह्मण्यो वै ब्रह्मजो ब्रह्मविच्च
ब्रह्मेशयो ब्रह्मवतां वरिष्ठः ।
ब्रह्मप्रियः ब्राह्मणसर्वमन्त्री त्वं
ब्रह्मणां ब्राह्मणानां च नेता ॥ ११॥

स्वाहा स्वधा त्वं परमं पवित्रं
मन्त्रस्तुतस्त्वं प्रथितः षडर्चिः ।
संवत्सरस्त्वमृतवश्च षड्वै
मासार्धमासाश्च दिनं दिशश्च ॥ १२॥

त्वं पुष्कराक्षस्त्वरविन्दवक्त्रः
सहस्रचक्षुरसि सहस्रबाहुः ।
त्वं लोकपालः परमं हविश्च
त्वं भावनः सर्वसुरासुराणाम् ॥ १३॥

त्वमेव सेनाधिपतिः प्रचण्डः
प्रभुर्विभुश्चाप्यथ शक्रजेता ।
सहस्रपात्त्वं धरणी त्वमेव
सहस्रतुष्टिश्च सहस्रभुक्च ॥ १४॥

सहस्रशीर्ष्णस्त्वमनन्तरूपः
सहस्रपात्त्वं दशशक्तिधारी ।
गङ्गासुतस्त्वं स्वमतेन देव
स्वाहामहीकृत्तिकानां तथैव ॥ १५॥

त्वं क्रीडसे षण्मुख कुक्कुटेन
यथेष्टनानाविधकामरूपी ।
दीक्षाऽसि सोमो मरुतः सदैव
धर्मोऽसि वायुरचलेन्द्र इन्द्रः ॥ १६॥

सनातनानामपि शाश्वतस्त्वं
प्रभुः प्रभूणामपि चोग्रधन्वा ।
ऋतस्य कर्ता दितिजान्तकस्त्वं
जेता रिपूणां प्रवरः सुराणाम् ॥ १७॥

सूक्ष्मं तपस्तत्परमं त्वमेव
परावरज्ञोऽसि परावरस्त्वम् ।
धर्मस्य कामस्य परस्य चैव
त्वत्तेजसा कृत्स्नमिदं महात्मन् ॥ १८॥

व्याप्तं जगत्सर्वसुरप्रवीर
शक्त्या मया संस्तुतलोकनाथ ।
नमोऽस्तु ते द्वादशनेत्रबाहो
अतःपरं वेद्मि गतिं न तेऽहम् ॥ १९॥

स्कन्दस्य य इदं विप्रः
पठेज्जन्म समाहितः ।
श्रावयेद्ब्राह्मणेभ्यो यः
श‍ृणुयाद्वा द्विजेरितम् ॥ २०॥

धनमायुर्यशोदीप्तं पुत्रान्
शत्रुजयं तथा ।
स पुष्टितुष्टी संप्राप्य
स्कन्दसालोक्यमाप्नुयात् ॥ २१॥

॥ इति श्रीमन्महाभारतवनपर्वान्तर्गतं स्कन्द स्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download सुब्रह्मण्य स्तोत्रम् PDF

सुब्रह्मण्य स्तोत्रम् PDF

Leave a Comment