श्री सुब्रह्मण्य भुजङ्ग स्त्रोत PDF

Download PDF of Subramanya Bhujanga Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत

॥श्री सुब्रह्मण्य भुजङ्ग स्त्रोत॥ सदा बालरूपापि विघ्नाद्रिहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या । विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ न जानामि शब्दं न जानामिचार्थं न जानामि पद्यं न जानामि गद्यम् । चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥ मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् । महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥ यदा सन्निधानं गता मानवा मे...

READ WITHOUT DOWNLOAD
श्री सुब्रह्मण्य भुजङ्ग स्त्रोत
Share This
Download this PDF