Misc

श्रीसुरसुरानन्दाचार्याष्टकम्

Surasuranandacharyashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीसुरसुरानन्दाचार्याष्टकम् ||

रामानन्दाचार्यशिष्यं चानन्दभाष्यस्य शिक्षकम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ १॥

सीतारामञ्जनेयानां पूजकं जनपूजितम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ २॥

सर्वेश्वरस्य रामस्य कथाकीर्त्तनतत्परम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ३॥

वादिहस्तिमृगेन्द्रं च सिद्धेन्द्रं सिद्धसेवितम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ४॥

रामानन्दकुलोत्तंसं धर्मरक्षणदीक्षितम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ५॥

भक्तिभागीरथीं दत्त्वा पापिनामपि मुक्तिदम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ६॥

संस्कारैः पञ्जभिश्चाथ वैष्णवत्वविधायकम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ७॥

ज्ञापकं सद्रहस्यानां योगीन्द्रं तपसां निधिम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ८॥

इति श्रीसुरसुरानन्दाचार्याष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीसुरसुरानन्दाचार्याष्टकम् PDF

श्रीसुरसुरानन्दाचार्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App