|| श्रीटीकाकृत्पादाष्टकम् ||
योऽधत्त प्रथमो गवां गुणनिधेर्गोविन्दभक्तो गुरो-
भारान् हृदये बहिश्च गुरुणा प्रेम्णा भविष्यद्विधेः ।
टीकाऽस्मद्वचसामुदेष्यति वरे गौः प्रौढशिष्येष्विति
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ १॥
ऊढः सत्तुरगं पिपासुरुदकं गौर्वत् पिबन्नास्यतः
शिष्यस्ते भविता पुराऽर्जुन इव द्रोणस्य तस्माद्यशः ।
भूयादित्युदितेन सौख्यवचसा योऽक्षोभ्यराजेक्षितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ २॥
किं ते भूप पुराऽऽर्जितं शुभकृतं यस्त्वां वृणीतुं मनो
दघ्रेऽक्षोभ्यमुनीश्वरेण वशिना शापे तथाऽनुग्रहे ।
भूतानागतवेदिनेति चतुरैः कैश्चिनिजैश्चोदितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ३॥
इत्येवं बहुधा वशीकृतमना गत्वा समीपं गुरो-
नत्वा तं पठ शास्त्रमद्भुतमिदं सम्यग्विरक्तो भव ।
श्रीरामं सुखतीर्थपूजितपदं भक्त्याऽर्चयेतीरितः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ४॥
इत्याद्युक्तममोघचित्तवचसां विश्वस्य वेदोपमं
साष्टाङ्गं प्रणिपत्य तं तु समयं तुर्याश्रमं प्रापितः ।
व्याजह्रे न मया किमप्यधिगतं सन्ध्यादिकं वेति यः
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ५॥
भोस्त्वं श्रीसुखतीर्थतीर्थमतुलं टीकिष्यसेऽनुग्रहात्
तस्यैवेह सुधां प्रदास्यसि जने योग्ये दिवीन्द्रो यथा ।
आदिष्टो गुरुणा जयेति गदितस्त्र्यष्टादशग्रन्थकृत्
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ६॥
तर्काशीविषमूर्ध्नि ताण्डवमहो श्रीव्यासराट्केकिनो
यस्य श्रीसुधया व्यधुविर्हरणाच्छ्रान्तात्मनां यस्य च ।
नानादुर्मतखण्डनेऽद्भुतसुधाविप्लुट्शरण्याऽपि मे
छिन्द्याच्छीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ७॥
विद्यारण्यजयं शृगालमठगः स्तम्भो यदीयः स्फुटं
वक्त्यद्यापि वसन्नथोपकुरुतेऽनाथान् स्वभक्तांश्च यः ।
वृष्टिग्राम इतोऽपि यच्छुभजपव्याख्यापदाङ्कं गुहात्
छिन्द्याच्छ्रीजयनाकिराण्मम दयावज्रेण पापाचलम् ॥ ८॥
इत्येतद्गुरुजालबालरचितं भक्त्या पठनष्टकं
कागिन्यामुदये विधाय विधिवत् स्नानं नमन् माधवम् ।
नत्वा कोत्तलवायुजं रघुपतिं रक्षन्तमक्षोभ्यराट-
नित्यानुव्रतमञ्जसा श्रुतिपसत्यानन्दमुख्यान् यतीन् ॥ ९॥
अश्वत्थं च परीत्य सप्तसु दिनेषु श्रीजयेन्द्रं नमन्
सद्यः पापविमुक्तिमेति भवति श्रीमांश्च सश्रीः सुधीः ।
यो वा दीनमना अनन्यशरणो भक्त्याऽलसो मादृशः
सिद्धिं याति ततोऽधिकां बुधजनः साक्षात् सुधा साक्षिणी ॥
इति गुर्जाला(बाळा)चार्यकृत श्रीटीकाकृत्पादाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now