Download HinduNidhi App
Share This

|| Tungabhadra Stuti ||

śrīvibhāṇḍaka uvāca |
varāhadēhasambhūtē girijē pāpabhañjini |
darśanānmuktidē dēvi mahāpātakināmapi || 1 ||

vāgdēvī tvaṁ mahālakṣmīḥ girijāsi śacī tathā |
prabhā sūryasya dēvēśi marīcistvaṁ kalānidhēḥ || 2 ||

parjanyasya yathā vidyudviṣṇōrmāyā tvamēva hi |
tr̥ṇagulmalatāvr̥kṣāḥ siddhā dēvā udīritāḥ || 3 ||

dr̥ṣṭā spr̥ṣṭā tathā pītā vanditā cāvagāhitā |
muktidē pāpināṁ dēvi śatakr̥tvō namō namaḥ || 4 ||

māṇḍavya uvāca |
namastē tuṅgabhadrāyai namastē haridēhajē |
namastē vēdagirijē śrīśailapadabhājini || 1 ||

viṣṇumāyē viṣṇurūpē viṣvaksēnapriyē:’naghē |
viśvambharē viśālākṣi vilasatkūlasamyutē |
vilōkaya vinōdēna kuru māṁ vigatainasam || 2 ||

tvadvātavījitā bhūtā vimalāghā bhavanti hi |
darśanāt sparśanāt pānādvaktavyaṁ kiṁ nu vidyatē || 3 ||

dr̥ṣṭvā janmaśataṁ pāpaṁ spr̥ṣṭvā janmaśatatrayam |
pītvā janmasahasrāṇāṁ pāpaṁ nāśaya maṅgalē || 4 ||

putrān dārān dhanaṁ dhānyaṁ paśuvastrāṇi yē narāḥ |
kāmānmajjanaśīlāstē yānti tatphalamañjasā |
bhuktvā yānti harēḥ sthānaṁ yāvadācandratārakam || 5 ||

iti brahmāṇḍapurāṇē tuṅgabhadrāmāhātmyē śrī tuṅgabhadrā stutiḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Tungabhadra Stuti PDF

Tungabhadra Stuti PDF

Leave a Comment