|| श्रीत्यागराजदशकस्तुतिः ||
नीलकन्धर भाललोचन बालचन्द्रशिरोमणे
कालकाल कपालमाल हिमालयाचलजापते ।
शूलदोर्धर मूलशङ्कर मूलयोगिवरस्तुत
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ १॥
हारकुण्डलमौलिकङ्कण किङ्किणीकृतपन्नग
वीरखड्ग कुबेरमित्र कलत्रपुत्रसमावृत ।
नारदादि मुनीन्द्रसन्नुत नागचर्मकृताम्बर
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ २॥
भूतनाथ पुरान्तकातुल भुक्तिमुक्तिसुखप्रद
शीतलामृतमन्दमारुत सेव्यदिव्यकलेवर ।
लोकनायक पाकशासन शोकवारण कारण
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ३॥
शुद्धमद्धलतालकाहलशङ्खदिव्यरवप्रिय
नृत्तगीतरसज्ञ नित्यसुगन्धिगौरशरीर भो ।
चारुहार सुरासुराधिपपूजनीयपदाम्बुज
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ४॥
घोरमोहमहान्धकारदिवाकराखिलशोकहन्
एकनायक पाकशासनपूजिताङ्घ्रिसरोरुह ।
पापतूलहुताशनाखिललोकजन्मसुपूजित
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ५॥
सर्पराजविभूष चिन्मय हृत्सभेश सदाशिव
नन्दिभृङ्गिगणेशवन्दितसुन्दराङ्घ्रिसरोरुह ।
वेदशेखरसौधसुग्रह नादरूप दयाकर
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ६॥
पङ्कजासनसूत वेदतुरङ्ग मेरुशरासन
भानुचन्द्ररथाङ्ग भूरथ शेषशायिशिलीमुख ।
मन्दहासखिलीकृतत्रिपुरान्तकृद् बडवानल
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ७॥
दिव्यरत्नमहासनाशय मेरुतुल्यमहारथ
छत्रचामरबर्हिबर्हसमूह दिव्यशिरोमणे ।
नित्यशुद्ध महावृषध्वज निर्विकल्प निरञ्जन
त्यागराज दयानिधे कमलापुरीश्वर पाहि माम् ॥ ८॥
सर्वलोकविमोहनास्पदतत्पदार्थ जगत्पते
शक्तिविग्रह भक्तदूत सुवर्णवर्ण विभूतिमन् ।
पावकेन्दुदिवाकराक्ष परात्परामितकीर्तिमन्
त्यागराज दयानिधे कमलापुरीश्वर पाहिमाम् ॥ ९॥
तात मत्कृतपापवारणसिंह दक्षभयङ्कर
दारुकावनतापसाधिपसुन्दरीजनमोहक ।
व्याघ्रपादपतञ्जलिस्तुत सार्धचन्द्र सशैलज
त्यागराज दयानिधे कमलापुरीश्वर पाहिमाम् ॥ १०॥
श्रीमूलाभिधयोगिवर्यरचितां श्रीत्यागराजस्तुतिं
नित्यं यः पठति प्रदोषसमये प्रातर्मुहुस्सादरम् ।
सोमास्कन्दकृपावलोकनवशादिष्टानिहाप्त्वाऽन्तिमे
कैलासे परमे सुधाम्नि रमते पत्या शिवायाःसुधीः ॥ ११॥
इति श्री श्रीमूलयोगीन्द्रकृता त्यागराजदशकस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now