|| श्रीत्यागराजाष्टकम् ||
चन्द्रार्धचूडाय सदाशिवाय साम्बाय लक्ष्मीपतिसेविताय ।
भक्तानुरक्षा(क्ता)य महेश्वराय त्यागाधिराजाय नमः शिवाय ॥ १॥
सुमेरुचापाय सुशोभनाय ब्रह्मेन्द्रनारायणवन्दिताय ।
वाचामतीताय मनोन्मनाय त्यागाधिराजाय नमः शिवाय ॥ २॥
देवादिदेवाय जगत्त्रयाय जन्मादिहीनाय निरञ्जनाय ।
राजाधिराजाय सुरेश्वराय त्यागाधिराजाय नमः शिवाय ॥ ३॥
वेदान्तवेद्याय विभूषणाय विराजमानाय सुरस्मिताय ।
शुद्धान्तसूक्ष्माय सुरार्चिताय त्यागाधिराजाय नमः शिवाय ॥ ४॥
रत्नादिभूषाय जटाधराय कल्पान्तहीनाय कलाधराय ।
कालान्तकायाखिलनायकाय त्यागाधिराजाय नमः शिवाय ॥ ५॥
पञ्चाननाय फणिराजविभूषणाय
स्वर्गापवर्गफलदाय विमोक्षदाय ।
मीमांसकादिभुवनत्रयपालकाय
त्यागाधिराजरसिकाय नमः शिवाय ॥ ६॥
मुक्ताय लोकस्य परात्पराय पञ्चाक्षरीपाठक(जापक) मोक्षदाय ।
त्रेताधिरूपाय जगज्जनित्रे त्यागाधिराजाय नमः शिवाय ॥ ७॥
सिंहासनस्थाय दिगम्बराय शीतांशुवर्णाय जटाधराय ।
श्रीपार्वतीशाय सदाशिवाय त्यागाधिराजाय नमः शिवाय ॥ ८॥
नमः शिवायेति सकृज्जपित्वा(जपेन) पापं महद्घोरमुपैति नाशम् ।
भूम्यन्तरिक्षात्परिपूर्णकाष्ठं स्वल्पाग्निना दग्धमुपैति नाशम् ॥ ९॥
॥ इति श्रीत्यागराजाष्टकं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now