सुब्रह्मण्य भुजंग स्तोत्र PDF

सुब्रह्मण्य भुजंग स्तोत्र PDF

Download PDF of Ubramanya Bhujang Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| सुब्रह्मण्य भुजंग स्तोत्र || सदा बालरूपाऽपि विघ्नाद्रिहन्त्री महादन्तिवक्त्राऽपि पञ्चास्यमान्या। विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याणमूर्तिः। न जानामि शब्दं न जानामि चार्थं न जानामि पद्यं न जानामि गद्यम्। चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम्। मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम्। महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम्। यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव। इति...

READ WITHOUT DOWNLOAD
सुब्रह्मण्य भुजंग स्तोत्र
Share This
सुब्रह्मण्य भुजंग स्तोत्र PDF
Download this PDF