Misc

Ucchista Ganapati Stotram

Ucchista Ganapati Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Ucchista Ganapati Stotram ||

dēvyuvāca |
namāmi dēvaṁ sakalārthadaṁ taṁ
suvarṇavarṇaṁ bhujagōpavītam |
gajānanaṁ bhāskaramēkadantaṁ
lambōdaraṁ vāribhavāsanaṁ ca || 1 ||

kēyūriṇaṁ hārakirīṭajuṣṭaṁ
caturbhujaṁ pāśavarābhayāni |
sr̥ṇiṁ ca hastaṁ gaṇapaṁ trinētraṁ
sacāmarastrīyugalēna yuktam || 2 ||

ṣaḍakṣarātmānamanalpabhūṣaṁ
munīśvarairbhārgavapūrvakaiśca |
saṁsēvitaṁ dēvamanāthakalpaṁ
rūpaṁ manōjñaṁ śaraṇaṁ prapadyē || 3 ||

vēdāntavēdyaṁ jagatāmadhīśaṁ
dēvādivandyaṁ sukr̥taikagamyam |
stambēramāsyaṁ nanu candracūḍaṁ
vināyakaṁ taṁ śaraṇaṁ prapadyē || 4 ||

bhavākhyadāvānaladahyamānaṁ
bhaktaṁ svakīyaṁ pariṣiñcatē yaḥ |
gaṇḍasrutāmbhōbhirananyatulyaṁ
vandē gaṇēśaṁ ca tamō:’rinētram || 5 ||

śivasya maulāvavalōkya candraṁ
suśuṇḍayā mugdhatayā svakīyam |
bhagnaṁ viṣāṇaṁ paribhāvya cittē
ākr̥ṣṭacandrō gaṇapō:’vatānnaḥ || 6 ||

piturjaṭājūṭataṭē sadaiva
bhāgīrathī tatra kutūhalēna |
vihartukāmaḥ sa mahīdhraputryā
nivāritaḥ pātu sadā gajāsyaḥ || 7 ||

lambōdarō dēvakumārasaṅghaiḥ
krīḍankumāraṁ jitavānnijēna |
karēṇa cōttōlya nanarta ramyaṁ
dantāvalāsyō bhayataḥ sa pāyāt || 8 ||

āgatya yōccairharinābhipadmaṁ
dadarśa tatrāśu karēṇa tacca |
uddhartumicchanvidhivādavākyaṁ
mumōca bhūtvā caturō gaṇēśaḥ || 9 ||

nirantaraṁ saṁskr̥tadānapaṭ-ṭē
lagnāṁ tu guñjadbhramarāvalīṁ vai |
taṁ śrōtratālairapasārayantaṁ
smarēdgajāsyaṁ nijahr̥tsarōjē || 10 ||

viśvēśamaulisthitajahnukanyā
jalaṁ gr̥hītvā nijapuṣkarēṇa |
haraṁ salīlaṁ pitaraṁ svakīyaṁ
prapūjayanhastimukhaḥ sa pāyāt || 11 ||

stambēramāsyaṁ ghusr̥ṇāṅgarāgaṁ
sindūrapūrāruṇakāntakumbham |
kucandanāśliṣṭakaraṁ gaṇēśaṁ
dhyāyētsvacittē sakalēṣṭadaṁ tam || 12 ||

sa bhīṣmamāturnijapuṣkarēṇa
jalaṁ samādāya kucau svamātuḥ |
prakṣālayāmāsa ṣaḍāsyapītau
svārthaṁ mudē:’sau kalabhānanō:’stu || 13 ||

siñcāma nāgaṁ śiśubhāvamāptaṁ
kēnāpi satkāraṇatō dharitryām |
vaktāramādyaṁ niyamādikānāṁ
lōkaikavandyaṁ praṇamāmi vighnam || 14 ||

āliṅgitaṁ cārurucā mr̥gākṣyā
sambhōgalōlaṁ madavihvalāṅgam |
vighnaughavidhvaṁsanasaktamēkaṁ
namāmi kāntaṁ dviradānanaṁ tam || 15 ||

hēramba udyadravikōṭikāntaḥ
pañcānanēnāpi vicumbitāsyaḥ |
munīnsurānbhaktajanāṁśca sarvā-
-nsa pātu rathyāsu sadā gajāsyaḥ || 16 ||

dvaipāyanōktāni sa niścayēna
svadantakōṭyā nikhilaṁ likhitvā |
dantaṁ purāṇaṁ śubhamindumauli-
-stapōbhirugraṁ manasā smarāmi || 17 ||

krīḍātaṭāntē jaladhāvibhāsyē
vēlājalē lambapatiḥ prabhītaḥ |
vicintya kasyēti surāstadā taṁ
viśvēśvaraṁ vāgbhirabhiṣṭuvanti || 18 ||

vācāṁ nimittaṁ sa nimittamādyaṁ
padaṁ trilōkyāmadadatstutīnām |
sarvaiśca vandyaṁ na ca tasya vandyaḥ
sthāṇōḥ paraṁ rūpamasau sa pāyāt || 19 ||

imāṁ stutiṁ yaḥ paṭhatīha bhaktyā
samāhitaprītiratīva śuddhaḥ |
saṁsēvyatē cēndirayā nitāntaṁ
dāridryasaṅghaṁ sa vidārayēnnaḥ || 20 ||

iti śrīrudrayāmalatantrē haragaurīsaṁvādē ucchiṣṭagaṇēśastōtraṁ samāptam |

Found a Mistake or Error? Report it Now

Download Ucchista Ganapati Stotram PDF

Ucchista Ganapati Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App