Misc

वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः

Varadanaditattirasthamadhukeshvarastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः ||

वरदानपरा मनोहरा वरदारिद्र्यहरा सदादरा ।
वरदाख्यनदीविशुद्धये वरदा मेऽस्त्वपि मुक्तिसिद्धये ॥ १॥

कृष्णासखी या तुङ्गभद्रया कृष्णां गता कृष्णातनुं सुभद्रया ।
सैषा धुनीयं वरदाह्वयाऽभया भयानकाल्पातु रिपोरघाह्वयात् ॥ २॥

यत्तीरे विहिताः सवाश्च मुनिभिः प्राज्ञैर्वसिष्ठादिभि-
र्यन्नीरेक्षणतोऽप्यशुद्धमतिभिर्लब्धा गतिः पापिभिः ।
सेयं सद्गतिदाख्ययापि वरदा श्रेयस्तपोवृद्धिदा
मन्दानामपि पारदास्तु वरदा मोदास्पदा नः सदा ॥ ३॥

जयन्त्याख्या शुभा तस्या वरीवर्ति तटे पुरी ।
जयन्तीह महेन्द्राद्या मधुकेशपुरःसरा ॥ ४॥

शकिन्त मधुं हन्तुमदादुमाधवः पुरात्र यस्मै खलु चाद्य माधवः ।
संस्थापयामास वसन्पुरः स्वयं लिङ्गं मनोहृन्मधुकेश्वराह्वयम् ॥ ५॥

इन्द्रादयः स्वस्वहरित्सु संस्थिता यत्रावताराश्च मधुद्विषः स्थिताः ।
शम्भोर्गणाश्चाखिललोकमङ्गला वामप्रदेशेऽपि च सर्वमङ्गला ॥ ६॥

प्रत्याहिका यत्र वरार्चनोत्सवा यानादयो यत्र च मासिकोत्सवाः ।
चैत्रे रथाद्या अपि वार्षिकोत्सवा भवन्ति चोर्जे वरदीपकोत्सवाः ॥ ७॥

एवम्भूतो महादेवो नाम्ना यो मधुकेश्वरः ।
त्रिकालमर्चितो भक्तानभीष्टार्थं प्रयच्छति ॥ ८॥

(गोमूत्रिकाबन्धः)भवो मारहरः सोमप्रियोऽवतु सुराघहा ।
शिवो वरकरः सामगेयो जन्तुदरापहा ॥ ९॥

(हारबन्धः) हर सुरवर समस्तमघं मम स्मरहर मामव प्रवरावर ।
वरकर गरलाद शर्वशमीश शङ्करधरवर जडजद्विजभृज्जय ॥ १०॥

इति श्रीवासुदेवानन्दसरस्वतीविरचिता
वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः PDF

वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App