वायुपुत्र स्तोत्र PDF

वायुपुत्र स्तोत्र PDF

Download PDF of Vayuputra Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| वायुपुत्र स्तोत्र || उद्यन्मार्ताण्डकोटि- प्रकटरुचिकरं चारुवीरासनस्थं मौञ्जीयज्ञोपवीताभरण- मुरुशिखाशोभितं कुण्डलाङ्गम्। भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम्। श्रीहनुमान्महावीरो वीरभद्रवरोत्तमः। वीरः शक्तिमतां श्रेष्ठो वीरेश्वरवरप्रदः। यशस्करः प्रतापाढ्यः सर्वमङ्गलसिद्धिदः। सानन्दमूर्तिर्गहनो गम्भीरः सुरपूजितः। दिव्यकुण्डलभूषाय दिव्यालङ्कारशोभिने। पीताम्बरधरः प्राज्ञो नमस्ते ब्रह्मचारिणे। कौपीनवसनाक्रान्त- दिव्ययज्ञोपवीतिने । कुमाराय प्रसन्नाय नमस्ते मौञ्जिधारिणे। सुभद्रः शुभदाता च सुभगो रामसेवकः। यशःप्रदो महातेजा बलाढ्यो वायुनन्दनः। जितेन्द्रियो महाबाहुर्वज्रदेहो नखायुधः।...

READ WITHOUT DOWNLOAD
वायुपुत्र स्तोत्र
Share This
वायुपुत्र स्तोत्र PDF
Download this PDF