Download HinduNidhi App
Misc

Panchamukha Hanuman Kavacham

MiscKavach (कवच संग्रह)English
Share This

|| Panchamukha Hanuman Kavacham ||

॥ pañchamukha hanumatkavacham ॥

asya śrī pañchamukhahanumanmantrasya brahmā ṛṣiḥ gāyatrīChandaḥ pañchamukhavirāṭ hanumān dēvatā hrīṃ bījaṃ śrīṃ śaktiḥ krauṃ kīlakaṃ krūṃ kavachaṃ kraiṃ astrāya phaṭ iti digbandhaḥ ।

śrī garuḍa uvācha ।
atha dhyānaṃ pravakṣyāmi śṛṇu sarvāṅgasundari ।
yatkṛtaṃ dēvadēvēna dhyānaṃ hanumataḥ priyam ॥ 1 ॥

pañchavaktraṃ mahābhīmaṃ tripañchanayanairyutam ।
bāhubhirdaśabhiryuktaṃ sarvakāmārthasiddhidam ॥ 2 ॥

pūrvaṃ tu vānaraṃ vaktraṃ kōṭisūryasamaprabham ।
daṃṣṭrākarāḻavadanaṃ bhṛkuṭīkuṭilēkṣaṇam ॥ 3 ॥

asyaiva dakṣiṇaṃ vaktraṃ nārasiṃhaṃ mahādbhutam ।
atyugratējōvapuṣaṃ bhīṣaṇaṃ bhayanāśanam ॥ 4 ॥

paśchimaṃ gāruḍaṃ vaktraṃ vakratuṇḍaṃ mahābalam ।
sarvanāgapraśamanaṃ viṣabhūtādikṛntanam ॥ 5 ॥

uttaraṃ saukaraṃ vaktraṃ kṛṣṇaṃ dīptaṃ nabhōpamam ।
pātāḻasiṃhavētālajvararōgādikṛntanam ॥ 6 ॥

ūrdhvaṃ hayānanaṃ ghōraṃ dānavāntakaraṃ param ।
yēna vaktrēṇa viprēndra tārakākhyaṃ mahāsuram ॥ 7 ॥

jaghāna śaraṇaṃ tatsyātsarvaśatruharaṃ param ।
dhyātvā pañchamukhaṃ rudraṃ hanūmantaṃ dayānidhim ॥ 8 ॥

khaḍgaṃ triśūlaṃ khaṭvāṅgaṃ pāśamaṅkuśaparvatam ।
muṣṭiṃ kaumōdakīṃ vṛkṣaṃ dhārayantaṃ kamaṇḍalum ॥ 9 ॥

bhindipālaṃ jñānamudrāṃ daśabhirmunipuṅgavam ।
ētānyāyudhajālāni dhārayantaṃ bhajāmyaham ॥ 10 ॥

prētāsanōpaviṣṭaṃ taṃ sarvābharaṇabhūṣitam ।
divyamālyāmbaradharaṃ divyagandhānulēpanam ।
sarvāścharyamayaṃ dēvaṃ hanumadviśvatōmukham ॥ 11 ॥

pañchāsyamachyutamanēkavichitravarṇa-
-vaktraṃ śaśāṅkaśikharaṃ kapirājavaryam ।
pītāmbarādimukuṭairupaśōbhitāṅgaṃ
piṅgākṣamādyamaniśaṃ manasā smarāmi ॥ 12 ॥

markaṭēśaṃ mahōtsāhaṃ sarvaśatruharaṃ param ।
śatruṃ saṃhara māṃ rakṣa śrīmannāpadamuddhara ॥ 13 ॥

harimarkaṭa markaṭa mantramidaṃ
parilikhyati likhyati vāmatalē ।
yadi naśyati naśyati śatrukulaṃ
yadi muñchati muñchati vāmalatā ॥ 14 ॥

ōṃ harimarkaṭāya svāhā ।

ōṃ namō bhagavatē pañchavadanāya pūrvakapimukhāya sakalaśatrusaṃhārakāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya dakṣiṇamukhāya karāḻavadanāya narasiṃhāya sakalabhūtapramathanāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya paśchimamukhāya garuḍānanāya sakalaviṣaharāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya uttaramukhāya ādivarāhāya sakalasampatkarāya svāhā ।
ōṃ namō bhagavatē pañchavadanāya ūrdhvamukhāya hayagrīvāya sakalajanavaśaṅkarāya svāhā ।

ōṃ asya śrī pañchamukhahanumanmantrasya śrīrāmachandra ṛṣiḥ anuṣṭupChandaḥ pañchamukhavīrahanumān dēvatā hanumān iti bījaṃ vāyuputra iti śaktiḥ añjanīsuta iti kīlakaṃ śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ ।
iti ṛṣyādikaṃ vinyasēt ।

atha karanyāsaḥ ।
ōṃ añjanīsutāya aṅguṣṭhābhyāṃ namaḥ ।
ōṃ rudramūrtayē tarjanībhyāṃ namaḥ ।
ōṃ vāyuputrāya madhyamābhyāṃ namaḥ ।
ōṃ agnigarbhāya anāmikābhyāṃ namaḥ ।
ōṃ rāmadūtāya kaniṣṭhikābhyāṃ namaḥ ।
ōṃ pañchamukhahanumatē karatalakarapṛṣṭhābhyāṃ namaḥ ।

atha aṅganyāsaḥ ।
ōṃ añjanīsutāya hṛdayāya namaḥ ।
ōṃ rudramūrtayē śirasē svāhā ।
ōṃ vāyuputrāya śikhāyai vaṣaṭ ।
ōṃ agnigarbhāya kavachāya hum ।
ōṃ rāmadūtāya nētratrayāya vauṣaṭ ।
ōṃ pañchamukhahanumatē astrāya phaṭ ।
pañchamukhahanumatē svāhā iti digbandhaḥ ।

atha dhyānam ।
vandē vānaranārasiṃhakhagarāṭkrōḍāśvavaktrānvitaṃ
divyālaṅkaraṇaṃ tripañchanayanaṃ dēdīpyamānaṃ ruchā ।
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṃ halaṃ
khaṭvāṅgaṃ phaṇibhūruhaṃ daśabhujaṃ sarvārivīrāpaham ।

atha mantraḥ ।
ōṃ śrīrāmadūtāya āñjanēyāya vāyuputrāya mahābalaparākramāya sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalaprachaṇḍāya phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgaḻanayanāya amitavikramāya sūryabimbaphalasēvanāya duṣṭanivāraṇāya dṛṣṭinirālaṅkṛtāya sañjīvinīsañjīvitāṅgada-lakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṃsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayōgāgamapañchamukhavīrahanumanmantrajapē viniyōgaḥ ।

ōṃ harimarkaṭamarkaṭāya bambambambambaṃ vauṣaṭ svāhā ।
ōṃ harimarkaṭamarkaṭāya phamphamphamphamphaṃ phaṭ svāhā ।
ōṃ harimarkaṭamarkaṭāya khēṅkhēṅkhēṅkhēṅkhēṃ māraṇāya svāhā ।
ōṃ harimarkaṭamarkaṭāya luṃluṃluṃluṃluṃ ākarṣitasakalasampatkarāya svāhā ।
ōṃ harimarkaṭamarkaṭāya dhandhandhandhandhaṃ śatrustambhanāya svāhā ।

ōṃ ṭaṇṭaṇṭaṇṭaṇṭaṃ kūrmamūrtayē pañchamukhavīrahanumatē parayantra paratantrōchchāṭanāya svāhā ।
ōṃ kaṅkhaṅgaṅghaṃṅaṃ chañChañjañjhaṃñaṃ ṭaṇṭhaṇḍaṇḍhaṃṇaṃ tanthandandhannaṃ pamphambambhammaṃ yaṃraṃlaṃvaṃ śaṃṣaṃsaṃhaṃ ḻaṅkṣaṃ svāhā ।
iti digbandhaḥ ।

ōṃ pūrvakapimukhāya pañchamukhahanumatē ṭaṇṭaṇṭaṇṭaṇṭaṃ sakalaśatrusaṃharaṇāya svāhā ।
ōṃ dakṣiṇamukhāya pañchamukhahanumatē karāḻavadanāya narasiṃhāya ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sakalabhūtaprētadamanāya svāhā ।
ōṃ paśchimamukhāya garuḍānanāya pañchamukhahanumatē mammammammammaṃ sakalaviṣaharāya svāhā ।
ōṃ uttaramukhāya ādivarāhāya laṃlaṃlaṃlaṃlaṃ nṛsiṃhāya nīlakaṇṭhamūrtayē pañchamukhahanumatē svāhā ।
ōṃ ūrdhvamukhāya hayagrīvāya ruṃruṃruṃruṃruṃ rudramūrtayē sakalaprayōjananirvāhakāya svāhā ।

ōṃ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya śrīrāmachandrakṛpāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya kāmadāya pañchamukhavīrahanumatē svāhā ।

bhūtaprētapiśāchabrahmarākṣasa śākinīḍākinyantarikṣagraha parayantra paratantrōchchaṭanāya svāhā ।
sakalaprayōjananirvāhakāya pañchamukhavīrahanumatē śrīrāmachandravaraprasādāya jañjañjañjañjaṃ svāhā ।

idaṃ kavachaṃ paṭhitvā tu mahākavachaṃ paṭhēnnaraḥ ।
ēkavāraṃ japēt stōtraṃ sarvaśatrunivāraṇam ॥ 15 ॥

dvivāraṃ tu paṭhēnnityaṃ putrapautrapravardhanam ।
trivāraṃ cha paṭhēnnityaṃ sarvasampatkaraṃ śubham ॥ 16 ॥

chaturvāraṃ paṭhēnnityaṃ sarvarōganivāraṇam ।
pañchavāraṃ paṭhēnnityaṃ sarvalōkavaśaṅkaram ॥ 17 ॥

ṣaḍvāraṃ cha paṭhēnnityaṃ sarvadēvavaśaṅkaram ।
saptavāraṃ paṭhēnnityaṃ sarvasaubhāgyadāyakam ॥ 18 ॥

aṣṭavāraṃ paṭhēnnityamiṣṭakāmārthasiddhidam ।
navavāraṃ paṭhēnnityaṃ rājabhōgamavāpnuyāt ॥ 19 ॥

daśavāraṃ paṭhēnnityaṃ trailōkyajñānadarśanam ।
rudrāvṛttiṃ paṭhēnnityaṃ sarvasiddhirbhavēddhṛvam ॥ 20 ॥

nirbalō rōgayuktaścha mahāvyādhyādipīḍitaḥ ।
kavachasmaraṇēnaiva mahābalamavāpnuyāt ॥ 21 ॥

iti sudarśanasaṃhitāyāṃ śrīrāmachandrasītāprōktaṃ śrī pañchamukhahanumatkavacham ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Panchamukha Hanuman Kavacham PDF

Panchamukha Hanuman Kavacham PDF

Leave a Comment