Download HinduNidhi App
Misc

वेदव्यास अष्टक स्तोत्र

Vedavyasa Ashtaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| वेदव्यास अष्टक स्तोत्र ||

सुजने मतितो विलोपिते निखिले गौतमशापतोमरैः।

कमलासनपूर्वकैस्स्ततो मतिदो मेस्तु स बादरायणः।

विमलोऽपि पराशरादभूद्भुवि भक्ताभिमतार्थ सिद्धये।

व्यभजद् बहुधा सदागमान् मतिदो मेस्तु स बादरायणः।

सुतपोमतिशालिजैमिनि- प्रमुखानेकविनेयमण्डितः।

उरुभारतकृन्महायशा मतिदो मेस्तु स बादरायणः।

निखिलागमनिर्णयात्मकं विमलं ब्रह्मसुसूत्रमातनोत्।

परिहृत्य महादुरागमान् मतिदो मेस्तु स बादरायणः।

बदरीतरुमण्डिताश्रमे सुखतीर्थेष्टविनेयदेशिकः।

उरुतद्भजनप्रसन्नहृन्मतिदो मेस्तु स बादरायणः।

अजिनाम्बररूपया क्रियापरिवीतो मुनिवेषभूषितः।

मुनिभावितपादपङ्कजो मतिदो मेस्तु स बादरायणः।

कनकाभजटो रविच्छविर्मुखलावण्यजितेन्दुमण्डलः।

सुखतीर्थदयानिरीक्षणो मतिदो मेस्तु स बादरायणः।

सुजनोद्धरणक्षणस्वकप्रतिमाभूतशिलाष्टकं स्वयम्।

परिपूर्णधिये ददौ हि यो मतिदो मेस्तु स बादरायणः।

वेदव्यासाष्टकस्तुत्या मुद्गलेन प्रणीतया।

गुरुहृत्पद्मसद्मस्थो वेदव्यासः प्रसीदतु।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
वेदव्यास अष्टक स्तोत्र PDF

Download वेदव्यास अष्टक स्तोत्र PDF

वेदव्यास अष्टक स्तोत्र PDF

Leave a Comment