Download HinduNidhi App
Misc

वेंकटेश अष्टक स्तुति

Venkatesha Ashtaka Stuti Hindi

MiscStuti (स्तुति संग्रह)हिन्दी
Share This

|| वेंकटेश अष्टक स्तुति ||

यो लोकरक्षार्थमिहावतीर्य वैकुण्ठलोकात् सुरवर्यवर्य।

शेषाचले तिष्ठति योऽनवद्ये तं वेङ्कटेशं शरणं प्रपद्ये।

पद्मावतीमानसराजहंसः कृपाकटाक्षानुगृहीतहंसः।

हंसात्मनादिष्ट- निजस्वभावस्तं वेङ्कटेशं शरणं प्रपद्ये।

महाविभूतिः स्वयमेव यस्य पदारविन्दं भजते चिरस्य।

तथापि योऽर्थं भुवि सञ्चिनोति तं वेङ्कटेशं शरणं प्रपद्ये।

य आश्विने मासि महोत्सवार्थं शेषाद्रिमारुह्य मुदातितुङ्गम्।

यत्पादमीक्षन्ति तरन्ति ते वै तं वेङ्कटेशं शरणं प्रपद्ये।

प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद।

दारिद्र्यदुःखादिभयं हरस्व तं वेङ्कटेशं शरणं प्रपद्ये।

यदि प्रमादेन कृतोऽपराधः श्रीवेङ्कटेशाश्रितलोकबाधः।

स मामव त्वं प्रणमामि भूयस्तं वेङ्कटेशं शरणं प्रपद्ये।

न मत्समो यद्यपि पातकीह न त्वत्समः कारुणिकोऽपि चेह।

विज्ञापितं मे श‍ृणु शेषशायिन् तं वेङ्कटेशं शरणं प्रपद्ये।

वेङ्कटेशाष्टकमिदं त्रिकालं यः पठेन्नरः।

स सर्वपापनिर्मुक्तो वेङ्कटेशप्रियो भवेत्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
वेंकटेश अष्टक स्तुति PDF

Download वेंकटेश अष्टक स्तुति PDF

वेंकटेश अष्टक स्तुति PDF

Leave a Comment