|| श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ ||
॥ श्रीः ॥
॥ सिद्धाः ऊचुः॥
भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ।
अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम् ॥ १॥
॥ नारद उवाच॥
सावधानेन मनसा शृन्वन्तु तदिदं शुभम् ।
जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम् ॥ २॥
ओङ्कारपरमार्थश्च नरनारायणात्मकः ।
मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः ॥ ३॥
करुणापूर्णहृदयः टेङ्कारजपसौख्यदः ।
शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः ॥ ४॥
भक्तलोकैकवरदो वरेण्यो भयनाशनः ।
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥ ५॥
रमावतारमङ्गेशो णाकारजपसुप्रियः ।
यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥ ६॥
रक्षस्सन्दोहसंहर्त्रा वर्चस्वी रघुपुङ्गवः ।
दानधर्मपरो याजी घनश्यामलविग्रः ॥ ७॥
हरादिसर्वदेवेड्यो रामो यदुकुलाग्रणीः ।
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥ ८॥
त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः ।
सर्वेशो कमलाकान्तो लक्ष्मीसल्लापसम्मुखः ॥ ९॥
चतुर्मुखप्रतिष्टाता राजराजवरप्रदः ।
चतुर्वेदशिरोरत्नं रमणो नित्यवैभवः ॥ १०॥
दासवर्गपरित्राता नारदादिमुनिस्तुतः ।
यादवाचलवासी च खिद्यद्भक्तार्तिभञ्जनः ॥ ११॥
लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रः ।
माधवो लोकनाथश्च लालिताखिलसेवकः ॥ १२॥
यक्षगन्धर्ववरदः कुमारो मातृकार्चितः ।
रटद्पालकपोषी च शेषशैलकृतस्थलः ॥ १३॥
षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः ।
तिर्यग्जन्त्वर्चिताङ्घ्रिश्च नेत्रानन्दोत्सवः ॥ १४॥
द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः ।
शत्रुकृत्यादिभीतिघ्नो भुजङ्गशयनप्रियः ॥ १५॥
जाग्रद्रहस्यावासश्च यः शिष्टपरिपालकः ।
वरेण्यः पूर्णबोधश्च जन्मसंसारभेषजम् ॥ १६॥
कार्तिकेयवपुर्धारी यतिशेखरभावितः ।
नरकादिभयध्वंसी रथोत्सवकलाधरः ॥ १७॥
लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान् ।
शास्त्रश्रुतानन्तलीलो यमशिक्षानिबर्हणः ॥ १८॥
मानसंरक्षणपरः इरिणाङ्कुरधान्यदः ।
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥ १९॥
हिरण्यदानग्राही च मोहजालनिकृन्तनः ।
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥ २०॥
यजुर्वेदशिखागम्यो वेङ्कटो दक्षिणास्थितः ।
सारपुष्करणीतीरे रात्रौदेवगणार्चितः ॥ २१॥
यत्नवत्फलधाता श्रीञ्जपाद्धनवृद्धिकृत् ।
क्लीङ्कारजापी काम्यार्थप्रदानदयान्तरः ॥ २२॥
स्वसर्वसिद्धिसन्धाता नमस्कर्तुरभीष्टदः ।
मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥ २३॥
राजीवलोचनो यज्ञवराहो गणवेङ्कटः ।
तेजोराशीक्षणस्स्वामी हार्दाविद्यादिवारणः ॥ २४॥
इति श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ।
प्रातःप्रातस्समुत्ताय यः पटेद्भक्तिमान्नरः ॥ २५॥
सर्वेष्टार्थानवाप्नोति वेङ्कतेशप्रसादतः ॥ २६॥
॥ इति श्रीसनत्कुमारसंहितान्तर्गतं
श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
Found a Mistake or Error? Report it Now