Misc

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३

Venkatesha3 Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ ||

॥ श्रीः ॥

॥ सिद्धाः ऊचुः॥

भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ।
अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम् ॥ १॥

॥ नारद उवाच॥

सावधानेन मनसा श‍ृन्वन्तु तदिदं शुभम् ।
जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम् ॥ २॥

ओङ्कारपरमार्थश्च नरनारायणात्मकः ।
मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः ॥ ३॥

करुणापूर्णहृदयः टेङ्कारजपसौख्यदः ।
शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः ॥ ४॥

भक्तलोकैकवरदो वरेण्यो भयनाशनः ।
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥ ५॥

रमावतारमङ्गेशो णाकारजपसुप्रियः ।
यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥ ६॥

रक्षस्सन्दोहसंहर्त्रा वर्चस्वी रघुपुङ्गवः ।
दानधर्मपरो याजी घनश्यामलविग्रः ॥ ७॥

हरादिसर्वदेवेड्यो रामो यदुकुलाग्रणीः ।
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥ ८॥

त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः ।
सर्वेशो कमलाकान्तो लक्ष्मीसल्लापसम्मुखः ॥ ९॥

चतुर्मुखप्रतिष्टाता राजराजवरप्रदः ।
चतुर्वेदशिरोरत्नं रमणो नित्यवैभवः ॥ १०॥

दासवर्गपरित्राता नारदादिमुनिस्तुतः ।
यादवाचलवासी च खिद्यद्भक्तार्तिभञ्जनः ॥ ११॥

लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रः ।
माधवो लोकनाथश्च लालिताखिलसेवकः ॥ १२॥

यक्षगन्धर्ववरदः कुमारो मातृकार्चितः ।
रटद्पालकपोषी च शेषशैलकृतस्थलः ॥ १३॥

षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः ।
तिर्यग्जन्त्वर्चिताङ्घ्रिश्च नेत्रानन्दोत्सवः ॥ १४॥

द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः ।
शत्रुकृत्यादिभीतिघ्नो भुजङ्गशयनप्रियः ॥ १५॥

जाग्रद्रहस्यावासश्च यः शिष्टपरिपालकः ।
वरेण्यः पूर्णबोधश्च जन्मसंसारभेषजम् ॥ १६॥

कार्तिकेयवपुर्धारी यतिशेखरभावितः ।
नरकादिभयध्वंसी रथोत्सवकलाधरः ॥ १७॥

लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान् ।
शास्त्रश्रुतानन्तलीलो यमशिक्षानिबर्हणः ॥ १८॥

मानसंरक्षणपरः इरिणाङ्कुरधान्यदः ।
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥ १९॥

हिरण्यदानग्राही च मोहजालनिकृन्तनः ।
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥ २०॥

यजुर्वेदशिखागम्यो वेङ्कटो दक्षिणास्थितः ।
सारपुष्करणीतीरे रात्रौदेवगणार्चितः ॥ २१॥

यत्नवत्फलधाता श्रीञ्जपाद्धनवृद्धिकृत् ।
क्लीङ्कारजापी काम्यार्थप्रदानदयान्तरः ॥ २२॥

स्वसर्वसिद्धिसन्धाता नमस्कर्तुरभीष्टदः ।
मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥ २३॥

राजीवलोचनो यज्ञवराहो गणवेङ्कटः ।
तेजोराशीक्षणस्स्वामी हार्दाविद्यादिवारणः ॥ २४॥

इति श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ।
प्रातःप्रातस्समुत्ताय यः पटेद्भक्तिमान्नरः ॥ २५॥

सर्वेष्टार्थानवाप्नोति वेङ्कतेशप्रसादतः ॥ २६॥

॥ इति श्रीसनत्कुमारसंहितान्तर्गतं
श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

Found a Mistake or Error? Report it Now

Download श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ PDF

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ PDF

Leave a Comment

Join WhatsApp Channel Download App