|| श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रम् ||
ॐ नमो भगवते वासुदेवाय नमः ।
श्रीराम जय राम जय जय राम ।
ॐ शिरं वज्रकिरीटम् ।
वदनं शशिवर्णप्रकाशम् ।
भाले कस्तूरि श्रीगन्धतिलकम् ।
कर्णं वज्रकुण्डल शोभितम् ।
नासिका सुवासिका पुष्पदलम् ।
नयने शशिमण्डलप्रकाशम् ।
कण्ठे सुवर्णपुष्पमालालङ्कृतम् ।
हृदये श्रीनिवासमन्दिरम् ।
करं करुणाभयसागरम् ।
भुजे शङ्खचक्रगदाधरम् ।
स्कन्धे सुवर्णयज्ञोपवीतभूषणम् ।
सर्वाङ्गे स्वर्णपीताम्बरधरम् ।
पादे परमानन्दरूपम् ।
सर्वपापनिवारकम् ।
सर्वं स्वर्णमयम् ।
नामं श्रीवेङ्कटेशम् ।
श्रीनिवासं श्रीतिरुमलेशम् ।
नमामि श्रीवेङ्कटेशम् ॥
ॐ नमो वेङ्कटेश्वर नमो नमः ।
इति श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now