Misc

श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रम्

Venkateshvaradivyavarnanastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रम् ||

ॐ नमो भगवते वासुदेवाय नमः ।
श्रीराम जय राम जय जय राम ।

ॐ शिरं वज्रकिरीटम् ।
वदनं शशिवर्णप्रकाशम् ।
भाले कस्तूरि श्रीगन्धतिलकम् ।
कर्णं वज्रकुण्डल शोभितम् ।
नासिका सुवासिका पुष्पदलम् ।
नयने शशिमण्डलप्रकाशम् ।
कण्ठे सुवर्णपुष्पमालालङ्कृतम् ।
हृदये श्रीनिवासमन्दिरम् ।
करं करुणाभयसागरम् ।
भुजे शङ्खचक्रगदाधरम् ।
स्कन्धे सुवर्णयज्ञोपवीतभूषणम् ।
सर्वाङ्गे स्वर्णपीताम्बरधरम् ।
पादे परमानन्दरूपम् ।
सर्वपापनिवारकम् ।
सर्वं स्वर्णमयम् ।
नामं श्रीवेङ्कटेशम् ।
श्रीनिवासं श्रीतिरुमलेशम् ।
नमामि श्रीवेङ्कटेशम् ॥

ॐ नमो वेङ्कटेश्वर नमो नमः ।

इति श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रम् PDF

श्रीवेङ्कटेश्वरदिव्यवर्णनस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App