|| वृन्दावनस्तोत्रम् ||
वृन्दाटवी सहजवीतसमस्तदोषा
दोषाकरानपि गुणाकरतां नयन्ती ।
पोषाय मे सकलधर्मबहिष्कृतस्य
शोषाय सुस्तरमहाघचयस्य भूयात् ॥ १॥
वृन्दाटवी बहुभवीयसुपुण्यपुञ्जा
क्षेत्रातिथिर्भवति यस्य महामहिम्नः ।
तस्येश्वरः सकलकर्म मृषा करोति
ब्रह्मादयस्तमतिभक्तियुता नमन्ति ॥ २॥
वृन्दावने सकलपावनपावनेऽस्मिन्
सर्वोत्तमोत्तमचरस्थिरसत्त्वजातौ ।
श्रीराधिकारमणभक्तिरसैककोशे
तोषेण नित्यपरमेण कदा वसामि ॥ ३॥
वृन्दावने स्थिरचराखिलसत्त्ववृन्दा-
नन्दाम्बुधिस्वपनदिव्यमहाप्रभावे ।
भावेन केनचिदिहाऽमृति ये वसन्ति
ते सन्ति सर्वपरवैष्णवलोकभूम्नि ॥ ४॥
इति वृन्दावनस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now