Misc

यतीन्द्राष्टाक्षरस्तोत्रम्

Yatindrashtaksharastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| यतीन्द्राष्टाक्षरस्तोत्रम् ||

पुण्यसद्यसुतः पुण्यः सुशीलानन्दवर्धनः ।
यः श्रीरामावतारः स यतीन्द्रः शरणं मम ॥ १।
यः श्रीमद्राघवानन्दाचार्यशिष्यो जगदुरुः ।
रामब्रह्मोपदेष्टा स यतीन्द्रः शरणं मम ॥ २॥

वेदार्न्ताशेक्षको यः श्रीवैष्णवधर्मरक्षकः ।
सम्प्रदायाब्धिचन्द्रः स यतीन्द्रः शरणं मम ॥ ३॥

विशिष्टाद्वैतसिद्वान्तरक्षादक्षः सुदेशिकः ।
बोधायनानुयायी स यतीन्द्रः शरणं मम ॥ ४॥

वादिवारणशार्दूलः सुधीर्दिग्विजयो महान् ।
आनन्दभाष्यकर्ता स यतीन्द्रः शरणं मम ॥ ५॥

सिद्घेदेवैनृपालीर्यः पण्डितेन्द्रेश्च पूजितः ।
सित्ष्यव्धिदिव्यदेहः स यतीन्द्रः शरणं मम ॥ ६॥

रामभक्तिप्रदानेन सद्भक्तिमुक्तिदश्च यः ।
रामानन्दो महाचार्यो यतीन्द्रः शरणं मम ॥ ७॥

वैष्णव भाष्यकार श्री वैष्णावाचार्यनिर्मितम् ।
यतीन्दराष्टाक्षरस्तोत्रं सर्वभीतिविनाशकम् ॥ ८॥

इति यतीन्द्राष्टाक्षरस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download यतीन्द्राष्टाक्षरस्तोत्रम् PDF

यतीन्द्राष्टाक्षरस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App