Misc

श्रीयोगिजीमहाराज वन्दनाष्टकम्

Yogijimaharajavandanashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीयोगिजीमहाराज वन्दनाष्टकम् ||

(शार्दूलविक्रीडितम्)
श्रीजीश्रीपदपङ्कजेन पुनिता सौराष्ट्र-देशस्थ भूः
यस्यां प्रादुरभूत् स्वयं मुनिगुणातीतश्च मुक्ताः क्षितौ ।
तस्मिन् धारिपुरे त्वजायत यतिर्वैराग्यमूर्तिः स्वयं
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भक्तितः ॥ १॥

रत्वा बाल्यवयः प्रियं स्वसदनं त्यक्तं त्वयैकादशे
सम्मृग्यातिशुचं गुरुं प्रमुदतः श्रीजीर्णदुर्गेऽवसत् ।
दीक्षां भागवतीं प्रधाय विमलां स्वस्थानमध्ये स्थितस्
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे त्वहो सर्वदा ॥ २॥

आकर्षन्ति सुलोहकान्तमणयो लोहं यथागत्य वै
स्थानं शाश्वतमाप्य सन् स्थिरतमः कृत्वाच वृत्तिं स्थिराम् ।
ध्येयं श्रीगुरुराज-यज्ञपुरुषस्यासेवनं धार्यते
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भावतः ॥ ३॥

धर्मे प्रेम धरन् हरेस्सुवचने श्रद्धां चरन् शाश्वतं
प्रज्ञानेन च पूर्णजीवितमपि प्रकृष्ट-निर्मानिता ।
वैराग्ये रतिरस्य तीव्रसबला त्यागं सदा शोभितुं
तं श्रीज्ञानजियोगिनं गुरुवरं भावेन वन्दे सदा ॥ ४॥

स्वामि-श्रीहरिभक्तिमेव नवधा प्रेम्णा विधत्ते सदा
मिष्टान्नं परिवेषयन्वदति यः स्वामिन् हरे खादतात् ।
भोज्यं शीतजलं ददाति समये सेवां करोत्यादरात्
तं श्रीज्ञानजियोगिनं गुरुवरं वन्देऽनिशं भावतः ॥ ५॥

वाणी दिव्यसुधाभर मधुसमा सञ्जीवनी संक्षितौ
द्रष्टावस्ति सुदिव्यता हरिजनान् द्रष्टुं च दिव्यं समान् ।
स्नेहो मातृसमः प्रियश्च हृदये हास्यं मुखे राजते
तं श्रीज्ञानजियोगिनं गुरुवरं भावेन वन्दे सदा ॥ ६॥

लब्ध्वा ब्रह्मपदं दधाति सततं वृत्तिं द्रढां श्रीहरौ
ध्याने मत्त इहात्मनि प्ररमते भावेन मत्तेन यः ।
धत्ते श्रीहरिकृष्णमेव हृदये दासत्व-भावेन वै
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भावतः ॥ ७॥

साक्षादक्षर-मन्दिरे प्रतिदिनं धत्ते महापूजनं
प्रेम्णा गायति सद्यशो भगवतः प्रत्यक्षमूर्तेर्मुदा ।
भावं योऽभिनवं दधत् स्वहृदये गुर्विन्द्रसेवाकृते
तं श्रीज्ञानजियोगिनं गुरुवरं भक्त्या भगो वन्दते ॥ ८॥

भावेन नत्वा गुरुयोगिराजं
श‍ृणोति गात्यष्टक-मेकचेताः ।
धर्मप्रभृतीन् चतुरो गुणान् द्राक्
ब्राह्मीं स्थितिं प्रैति जनः स नूनम् ॥ ९॥

इति श्रीविवेकसागरस्वामिविरचितं श्रीयोगिजीमहाराजवन्दनाष्टकं सम्पूर्नम् ।
श्री भगवतीप्रसाद पण्ड्या (अमदावाद) (वसन्ततिलका)
तालिप्रदान-रणितैर्गमितान्धकारं
स्निग्ध-प्रसन्नवचनैर्मुदितान्तरालम् ।
दिव्यं प्रसन्नविभवं च विशालभालं
योगीश्वरं प्रणुत हे मनुजाः सतालम् ॥ १॥

योऽसावमान्यपि ददाति परस्य मानं
तापं सहिष्णुरपि हन्ति जनस्य तापम् ।
लोकान् नमन्नपि समुन्नमयन् स लोकान्
स्वीयैर्गुणैरचकितश्चकितान् करोति ॥ २॥

(उपजातिवृत्तम्)
पर्याप्तकामोऽपि विधूतकामो, विशालचित्तोऽपि निरुद्धचित्तः ।
सन्न्यस्तकर्मापिच कर्मयोगी, योगी परं मोहतमोवियोगी ॥ ३॥

(शार्दूलविक्रीडितम्)
पूज्य काशिकानन्दजी महाराज (मुम्बई) (शार्दूलविक्रीडितम्)
दृष्टिर्यस्य शिशोरिवातिसरला वाणी पुनर्निश्छला
भावोऽगाधतलः परात्मनि परा भक्तिः सदा निर्मला ।
निष्ठा चाविकला सतां पथि तथा कीर्तिः शुभानाविला
शीलः संयमिनां वरः स विदितो योगी गुणैरुज्ज्वलः ।
भक्तिज्ञानविराग-धर्मनिलयं, स्मेराननं शान्तिदं
श्रीमद्यज्ञपुरुष-कुष्णजिप्रियं, पूजारतं श्रीहरौ ।
श्रीजीवाक्यगरिष्ठ-स्वामिवचनै,र्भक्तार्तिबन्धापहं
योगेन्दुं ननु ज्ञानजीवनमुनिं, वन्दे मनोज्ञं मुदा ॥

Found a Mistake or Error? Report it Now

Download श्रीयोगिजीमहाराज वन्दनाष्टकम् PDF

श्रीयोगिजीमहाराज वन्दनाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App