Misc

स्वस्वामियुगलाष्टकम्

Svasvamiyugal Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| स्वस्वामियुगलाष्टकम् ||

आसातामेकशरणे विहिताकरणे हृदि ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ १॥

कृपां प्रकुरुतां दीने स्वत एक कृपाकरौ ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ २॥

प्रसीदेतां मयि श्रीमद्व्रजेशचरणाश्रये ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ३॥

दास्यं प्रयच्छतां मह्यं समस्तफलमूर्धगम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ४॥

कदाऽपि मामनन्यं मा त्यजेतां निजसेवकम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ५॥

प्रमेयबलमात्रेण गृह्णीतां मत्करं दृढम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ६॥

आर्तिं निवारयेतां मे मस्तके हस्तधारणैः ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ७॥

मन्मूर्धनि विराजेतां प्रभू लोकविलक्षणौ ।
स्वामिनौ वल्लभाधीशाविठ्ठलेशाभिधौ मम ॥ ८॥

इति श्रीमद्धरिदासोदितं स्वस्वामियुगलाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download स्वस्वामियुगलाष्टकम् PDF

स्वस्वामियुगलाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App