|| आत्मावीरेश्वरस्तोत्रम् ||
ध्यानम्
विभूति-भूषितं बालमष्टवर्षाकृतिं शिशुम् ।
आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ॥ १॥
चारु-पिङ्गजटा-मौलिं नग्नं प्रहसिताननम् ।
शैशवोचित-नेपथ्य-धारिणं चित्रहारिणम् ॥ २॥
पठन्तं श्रुतिसूक्तानि हसन्तं च स्वलीलया ।
एवं वीरेश्वरं ध्यात्वा स्तोत्रमेतज्जपेन्नरः ॥ ३॥
एकं ब्रह्मैवाऽद्वितीयं समस्तं सत्यं सत्यं नेह नानाऽस्ति किञ्चित् ।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ १॥
एकः कर्त्ता त्वं हि सर्वस्य शम्भो नानारूपेष्वेकरूपोऽप्यरूपः ।
यद्वत् प्रत्यम्ब्बर्क एकोऽप्यनेकस्तस्मान्नाऽयं त्वां विनेशं प्रपद्ये ॥ २॥
रज्जौ सर्पः शुक्तिकायां च रौप्यं नैरः पूरस्तन्मृगाख्ये मरीचौ ।
यद्वत् तद्वद् विष्वगेष प्रपञ्चो यस्मिन्ज्ञाते तं प्रपद्ये महेशम् ॥ ३॥
तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीतभानौ प्रसादः ।
पुष्पे गन्धो दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ ४॥
शब्दङ्गृह्णास्यश्रवास्त्वं हि जिघ्रे घ्राणस्त्वं व्यङ्घ्रिरायासि दूरात् ।
व्यक्षः पश्येस्त्वंरसज्ञोऽप्यजिह्वः कस्त्वांसम्यकुवेत्त्यतस्त्वां प्रपद्ये ॥ ५॥
नो वेदस्त्वामीश साक्षाधिवेद नोवाविष्णुर्नो विधाताऽखिलस्य ।
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ ६॥
नो ते गोत्रं नाऽपि जन्माऽपि नाख्यानो वा रूपं नैव शीलं न देशः ।
इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान् कामान् पूरयेस्तद्धजे त्वाम् ॥ ७॥
त्वत्तः सर्वत्वं हिसर्वस्मरारेत्वङ्गौरीशस्त्वं चनग्नोऽतिशान्तः ।
त्वं वै वृद्धस्त्वं युवात्वञ्चबालस्तत्किंयत्त्वम्भास्यतस्त्वां नतोऽस्मि ॥ ८॥
स्तुत्वेति विप्रो निपपात भूमौ स दण्डवद्यावदतीव हृष्टः ।
तावत्सबालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ ९॥
तत उत्थाय हष्टात्मा मुनिर्वैश्वानरः कृती ।
प्रत्यब्रवीत् किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ १०॥
सर्वान्तरात्मा भगवान् सर्वः सर्वगतो भवान् ।
याच्ञां प्रतिनियुङ्क्ते मां किमीशो दैन्यकारिणीम् ॥ ११॥
इति श्रुत्वा वचस्तस्य देवो वैश्वानरस्य ह ।
शुचेः शुचिव्रतस्याथ शुचि स्मित्वाऽब्रवीच्छिशुः ॥ १२॥
बाल उवाच –
त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतो हृदि ।
अचिरेणैव कालेन स भविष्यत्यसंशयः ॥ १३॥
तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ।
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ १४॥
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ।
अब्दं त्रिकालपठनात् कामदं शिवसन्निधौ ॥ १५॥
एतत् स्तोत्रस्य पठनं पुत्र-पौत्र-धनप्रदम् ।
सर्वशान्तिकरं चाऽपि सर्वापत्त्यरिनाशनम् ॥ १६॥
स्वर्गा-ऽपवर्ग-सम्पत्तिकारकं नाऽत्र संशयः ॥
प्रातरुत्थाय सुस्नातो लिङ्गमभ्यर्च्य शाम्भवम् ॥ १७॥
वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान् भवेत् ।
वैशाखे कार्तिक माघे विशेषनियमैर्युतः ॥ १८॥
यः पठेत् स्नानसमये लभते सकलं फलम् ।
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ १९॥
तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत् पठिष्यति ।
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित् ॥ २०॥
गोपनीयं प्रयत्नेन महाबन्ध्याप्रसूतिकृत् ।
स्त्रिया वा पुरुषेणाऽपि नियमाल्लिङ्गसन्निधौ ॥ २१॥
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ।
इत्युक्त्वाऽन्तर्दधे बालः सोऽपि विप्रो गृहं गतः ॥ २२॥
इति श्रीस्कन्दपुराणे काशीखण्डे आत्मावीरेश्वरस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now