|| कपटेश्वरावतारशिवस्तोत्रराजः ||
ॐ वृक्षैरावृतकायाय पराय परमात्मने ।
नानारूपाय देवाय नमस्तुभ्यं स्वयम्भुवे ॥ १॥
शिवाय शितिकण्ठाय सोमसूर्याग्निचक्षुषे ।
भीमाय भीमरूपाय भीषणायामृताय च ॥ २॥
चण्डाय चण्डरुद्राय चण्डशूलाग्रपाणये ।
योगिने ब्रह्मनिष्ठाय सर्वायुधन्धराय च ॥ ३॥
उमायाः स्वामिने तुभ्यं पशूनां पतये नमः ।
ऋग्यजुःसाममन्त्राणां त्रैलोक्यपतये नमः ॥ ४॥
चन्द्रसूर्याग्निमरुतामम्भसां पतये नमः ।
सिताय कृष्णवर्णाय पीताय कर्बुराय च ॥ ५॥
अरुणाय पिशङ्गाय सर्वोद्भवभवाय च ।
सवृषायोग्रकायाय सोमाय सगुहाय च ॥ ६॥
सगणाय नमस्तुभ्यं नमस्तेऽस्तु सनन्दिने ।
गजेन्द्रवक्त्रसहितसभृङ्गिन्टिये नमः ॥ ७॥
विश्वैः साध्यैः सुतस्त्वं हि ब्रह्मणा केशवेन च ।
सततं स्तूयसे देवैरृषिभिर्भावितात्मधिः ॥ ८॥
स्तुत्यानां गुणसङ्घानां नान्तोऽस्ति तव शङ्कर ।
देवान्पितृईँश्च देवेश मुनीन्सिद्धान्प्रजापतीन् ॥ ९॥
नियुनक्षि सदा देव स्वेषु स्वेष्वेव कर्मसु ।
योगिनां योगयोनिस्त्वं योगकर्ता च शङ्कर ॥ १०॥
ध्रुवोऽव्ययो ह्यजो नित्यः संहर्ता भूतभावनः ।
विश्वरूपो ह्यनन्तश्च स्वनित्यो वृषवाहनः ॥ ११॥
अजितो ह्यप्रमेयश्च लोकालोकप्रकाशकः ।
प्रभुर्वरेण्यो भगवान्वर्णाश्रमविभागवित् ॥ १२॥
सुसूक्ष्मो ह्यव्ययो व्यापी भवार्णवतरिर्विभुः ।
त्वां न जानन्ति ये मूढा नैते यान्ति परां गतिम् ॥ १३॥
जायन्ते च म्रियन्ते च कर्मभिर्विवशीकृताः ।
जितकामा जितक्रोधा जितद्वन्द्वा जितेन्द्रियाः ॥ १४॥
त्वां ज्ञात्वा देहिनो नित्यं गच्छन्ति परमां गतिम् ।
त्र्यम्बकस्त्रिपुरेशानस्त्रिपुरघ्नो महीधरः ॥ १५॥
त्रिलोकपाता पर्जन्यः कालकामाङ्गनाशनः ।
ब्रह्मविष्ण्विन्द्ररुद्राणामन्येषां चैव देहिनाम् ॥ १६॥
संहारकाले देवेश स्मृतिमाक्षिप्य तिष्ठसि ।
ध्येयस्त्वं योगनिष्ठानां मुनीनां भावितात्मनाम् ॥ १७॥
स्तुतवन्तश्च ते सर्वे सर्वदुःखविनाशनम् ।
योगिनां योगसिद्धिस्त्वं योगस्योत्पत्तिकारकः ॥ १८॥
तिष्ठ मे हृदये नित्यं वीर्यात्मा सुरसत्तमः ।
चक्षुषोर्हृदये चैव भ्रुवोर्मध्यगतस्तथा ॥ १९॥
निष्कलं ध्यायिनस्त्वां हि प्रपश्यन्ति सदाशिवम् ।
पञ्चधा त्वं शरीरेषु देहिनां सम्प्रतिष्ठसि ॥ २०॥
प्राणायामैः क्षपयसे कल्मषं विश्वसम्भवम् ।
ब्रह्मादीनां च देवानामन्येषां चैव देहिनाम् ॥ २१॥
सुखस्य दाता नान्योऽस्ति इति मे निश्चिता मतिः ।
अस्माकमपि देवेश कर्मण्युद्विग्नचेतसाम् ।
शरणं भव भीतानां संसाराध्वनि वर्तताम् ॥ २२॥
नान्या गतिर्महादेव विद्यते शरणार्थिनाम् ।
मुक्त्वा तद्भक्तिमीशान शशाङ्ककृतशेखर ॥ २३॥
तनुभिर्धारयस्येव जगत्स्थावरजङ्गमम् ।
नान्यं पश्यामि देवेश व्यापिनं सचराचरम् ॥ २४॥
अङ्गुष्ठपर्वमात्राणां जातानां ब्रह्मतेजसा ।
तपसा च महादेवाद्वाञ्छितमुत्तमं वरम् ॥ २५॥
संसारार्णवमग्नानामिच्छतां विपुलं यशः ।
अस्माकं देवदेवेश प्रसादं कर्तुमर्हसि ॥ २६॥
न ज्ञानं न च वा ध्यानं न तपो न च वै क्रतुः ।
सर्वभावविहीनानां शरणं त्वं महेश्वर ॥ २७॥
ब्रह्मविष्विन्द्रगोप्ता त्वं ब्रह्मण्यो ब्रह्मवित्तमः ।
ब्रह्मचारी परं पात्रं नीलग्रीवो गुहाशयः ॥ २८॥
फलश्रुतिः ।
एवं स्तुतो महादेवो वालखिल्यैरहर्निशम् ।
प्रीयते स्म महादेवः कपटेश्वरविग्रहः ॥ २९॥
इदं पौराणिकस्तोत्रं वालखिल्यैर्विनिर्मितम् ।
कपटेश्वरदेवस्य प्रत्यहं यः पठेन्नरः ॥ ३०॥
तस्य रोगा विनश्यन्ति धनधान्यादि वर्धते ।
आयुश्च दीर्घतां याति सन्ततिश्च प्रवर्धते ॥ ३१॥
भुक्तिमुक्तित्वमभ्येति संसारश्च विनश्यति ।
शृण्वतामपि सर्वेषामेतदेव फलं भवेत् ॥ ३२॥
यः कश्चित्पथि वा गच्छन्स्तोत्रमेतत्पठेन्नरः ।
स सर्वसिद्धिमाप्नोतीत्याज्ञा सत्या महेशितुः ॥ ३३॥
इदं पवित्रं दातव्यं पापिष्ठाय न जातुचित् ।
श्रद्धाभक्तिमनोज्ञाय दातव्यं सर्वथा पुनः ॥ ३४॥
इति काश्मीरिकमहामाहेश्वराचार्यजयद्रथविरचिते हरचरितचिन्तामणौ कपटेश्वरावतारशिवस्तोत्रराजः सम्पूर्णः ।
Found a Mistake or Error? Report it Now