|| कालहस्तीश्वरस्तुतिः ||
ॐ श्रीमहागणपतये नमः ।
गण्डूषस्य समं न्यधायि भवता मन्दाकिनी मस्तके
क्रत्र्यस्य प्रतिपादनेऽस्य सदृशो हस्ते मृगः स्थापितः ।
नेत्रस्यापि सदृक्षमक्षिदशकं प्रादायि पञ्चोत्तरं
किं वर्ण्येत कृतज्ञता तव विभो श्रीकालहस्तीश्वर ॥ १॥
विन्यस्ते शबरेण मूर्ध्नि चरणे देहः कृतोऽप्यष्टवा
गण्डूषैरभिषेचने विरचिते वक्त्रं कृतं पञ्चधा ।
उच्छिष्टे विनिवेदिते पुनरसौ रूक्षं विषं भोजितः
शिक्षामस्य करोषि कर्मसदृशं श्रीकालहस्तीश्वर ॥ २॥
पाणौ तीक्ष्णपरश्वथः सहरिणः फालान्तराले शिखी
पाथो मूर्ध्नि च विद्यते तव करे पात्रं विधातुः शिरः ।
पक्तुं वामतनौ नगेन्द्रतनया किं वा किरातानन-
प्रभ्रष्टामिषवाञ्छितं कलयसि श्रीकालहस्तीश्वर ॥ ३॥
पादपाषाणगण्डूषपादुकाचापताडनैः ।
ज्ञातेयं तव गौरीश पितृमातृविहीनता ॥ ४॥
सर्वात्मता ते श्रुतिषु प्रसिद्धा सत्यैव सा कालकरीश नूनम् ।
अपश्यतस्त्वामधुना समस्तं यतो न मे दृष्टिपथं प्रयाति ॥ ५॥
नाहं विभूतिपरिकल्पितफालदेशो
रुद्राक्षदामपरिवेष्टितकन्धरो वा ।
श्रीकालहस्तिनगरीश्वरदासदास-
दासानुदासजनकिङ्करकिङ्करोऽस्मि ॥ ६॥
॥ इति श्रीकालहस्तीश्वरस्तुतिः सम्पूर्णा ॥
Found a Mistake or Error? Report it Now