Misc

श्रीगिरिपल्लवनाथेश्वरस्तुतिः

Giripallavanatheshvarastutih Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगिरिपल्लवनाथेश्वरस्तुतिः ||

(श्रीदेवदानक्षेत्रे)
पल्लवसदृक्षतावकपदविन्यासाज्जगाम पल्लवताम् ।
यद्गिरिरसौ ततस्त्वं गिरिपल्लवनाथशब्दवाच्योऽभूः ॥ १॥

वृक्षलतानां पल्लवमिह सिद्धं नैव भूमिधर्तुर्हि ।
शक्तिस्तवाद्भुतातो गिरिपल्लवमत्र दृष्टमतिचित्रम् ॥ २॥

गङ्गाधर करुणाकर बिम्बाधर बालकुमुदबन्धुधर ।
गरलाम्बरविनिवारण पादसरोजे नमस्ये ते ॥ ३॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीगिरिपल्लवनाथेश्वरस्तुतिः सम्पूर्णा ।

Found a Mistake or Error? Report it Now

Download श्रीगिरिपल्लवनाथेश्वरस्तुतिः PDF

श्रीगिरिपल्लवनाथेश्वरस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App