|| आत्मरक्षाकरं श्रीवज्रपञ्जरस्तोत्रम् ||
ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकम् ।
आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥ १॥
ॐ नमो अरिहन्ताणं शिरस्कं शिरसि स्थितम् ।
ॐ नमो सव्वसिधाणं मुखे मुखपटं वरम् ॥ २॥
ॐ नमो आयरियाणं अङ्गरक्षाऽतिशायिनी ।
ॐ नमो उवज्झायाणं आयुधं हस्तयो दृढम् ॥ ३॥
ॐ नमो लोए सव्वसाहूणं मोचके पादयोः शुभे ।
एसो पञ्च नमुक्कारो शिला वज्रमयी तले ॥ ४॥
सव्वपावप्पणासणो वप्रो वज्रमयो बहिः ।
मङ्गलाणं च सव्वेसिं खादिराङ्गारखातिका ॥ ५॥
स्वाहान्तं च पदं ज्ञेयं पढमं हवै मङ्गलम् ।
वप्रोपरि वज्रमयं पिधानं देहरक्षणे ॥ ६॥
महाप्रभावा रक्षेयं क्षुद्रोपद्रवनाशिनी ।
परमेष्ठिपदोद्भूता कथिता पूर्वसूरिभिः । १७॥
यथ्चैवं कुरूते रक्षां परमेष्ठिपदैः सदा ।
तस्य न स्याद् भयं व्याधिराधिश्चापि कदाचन ॥ ८॥
(Gujarati
आ वजपञ्जर स्तोत्र चेष्टापूर्वक बोली-आत्मरक्षा करवी.
पछी श्री पार्श्वप्रभुनुं हृदयमां चितवन
करतां पूजन शरू करवुं. तेमां सौथी प्रथम एक पुरूष
क्षेत्रपालनी अनुज्ञा स्वरूप नीचेना मन्त्रथी
क्षेत्रपालनुं पूजन करे.)
ॐ क्षाँ क्षीँ क्षूँ क्षैँ क्षौँ क्षः अत्रस्थक्षेत्रपालाय स्वाहा ॥
यन्त्र उपर केशर, पुष्प पूजा, माण्डला उपर लीलुं नारियेल,
चमेलीनुं तेल, केशर, जासुदनुं कूल.
॥ अथ आह्वानादिः ॥
आह्वानः
ॐ ह्रीँ श्रीँ क्लीँ श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति !
अत्र अवतर अवतर संवौषट् । आह्वान मुद्राए आह्वान करवुं.
स्थापनाः
ॐ ह्रीँ श्रीँ क्लीँ श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति !
अत्र तिष्ठ तिष्ठ ठः ठः । स्थापन मुद्राए स्थापन करवुं.
सन्निधानः
ॐ ह्रीँ श्रीँ क्लीँ श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति !
मम सन्निहिता भव भव, वषट् ।
सन्निधान-मुद्राए सन्निधान करवुं.
सन्निरोधः
ॐ ह्रीँ श्रीँ क्लीँ श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति !
पूजां यावदत्रैव स्थातव्यम् । सन्निरोध-मुद्राए सन्न्निरोध करवो.
अवगुण्ठनः
ॐ ह्रीँ श्रीँ क्लीँ श्री पार्श्वनाथ शासनदेवि भगवति पद्मावति !
परेषामदृश्या भव भव, फट् ।
अवगुण्ठन-मुद्राए अवगुण्ठन करवुं.
अञ्जलिः
ॐ ह्रीँ श्रीँ क्लीँ श्री वर्शनाथ शासनदेवि भगवति पद्मावति !
इमां पूजां प्रतीच्छत प्रतीच्छत ।
पूजनमुद्रा (अञ्जलि) करी अर्पण करवुं.
इति आत्मरक्षाकरं श्रीपार्श्वनाथवज्रपञ्जरस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now