Download HinduNidhi App
Misc

Sri Shastru Sha Varna Sahasranama Stotram

MiscStotram (स्तोत्र संग्रह)English
Share This

|| Sri Shastru Sha Varna Sahasranama Stotram ||

asya śrīśāstr̥ śavarṇa sahasranāma stōtramahāmantrasya naidhruva r̥ṣiḥ anuṣṭupchandaḥ śāstā dēvatā, ōṁ bhūtādhipāya vidmahē iti bījaṁ, ōṁ mahādēvāya dhīmahi iti śaktiḥ, ōṁ tannaḥ śāstā pracōdayāt iti kīlakaṁ, sādhakābhīṣṭasādhanē pūjanē viniyōgaḥ ||

nyāsaḥ –
ōṁ hrāṁ bhūtādhipāya vidmahē aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ mahādēvāya dhīmahi tarjanībhyāṁ namaḥ |
ōṁ hrūṁ tannaḥ śāstā pracōdayāt madhyamābhyāṁ namaḥ |
ōṁ hraiṁ tannaḥ śāstā pracōdayāt anāmikābhyāṁ namaḥ |
ōṁ hrauṁ mahādēvāya dhīmahi kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ bhūtādhipāya vidmahē karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādinyāsaḥ ||

dhyānam –
śrīśōmēśātmaputraṁ śritajanavaradaṁ ślāghanīyāpadānaṁ
klēśōdbhrāntipraṇāśaṁ kliśitaripucayaṁ klēdasaṅkāśamātram |
kōśōccāśvādhirūḍhaṁ parigatamr̥gayākhēlanānandacittaṁ
pāśōccaṇḍāstrapāṇiṁ varadamabhayadaṁ staumi śāstāramīśam ||

stōtraṁ –
ōm || śannō dātā śambhr̥tāṅkaḥ śantanuḥ śantanustutaḥ |
śaṁvācyaḥ śaṅkr̥tiprītaḥ śandaḥ śāntanavastutaḥ || 1 ||

śaṅkaraḥ śaṅkarī śambhuḥ śambhūrvai śambhuvallabhaḥ |
śaṁsaḥ śaṁsthāpatiḥ śaṁsyaḥ śaṁsitaḥ śaṅkarapriyaḥ || 2 ||

śamyuḥ śaṅkhaḥ śambhavō:’pi śaṁsāpātraṁ śakēḍitaḥ |
śakaṭaghnārcitaḥ śaktaḥ śakāriparipūjitaḥ || 3 ||

śakunajñaḥ śakunadaḥ śakunīśvarapālakaḥ |
śakunārūḍhavinutaḥ śakaṭāsuphalapradaḥ || 4 || [priyaḥ]

śakuntēśātmajastutyaḥ śakalākṣakayugrathaḥ |
śakr̥tkaristōmapālaḥ śakvarīcchandaīḍitaḥ || 5 ||

śaktimān śaktibhr̥dbhaktaḥ śaktibhr̥cchaktihētikaḥ |
śaktaḥ śakrastutaḥ śakyaḥ śakragōpatanucchaviḥ || 6 ||

śakrajāyābhīṣṭadātā śakrasārathirakṣakaḥ |
śakrāṇīvinutaḥ śaklaḥ śakrōtsavasamātr̥kaḥ || 7 ||

śakvaradhvajasamprāptabalaiśvaryavirājitaḥ |
śakrōtthānakriyārambhabalipūjāpramōditaḥ || 8 ||

śaṅkuḥ śaṅkāvirahitaḥ śaṅkarīcittarañjakaḥ |
śaṅkarāvāsadhaurēyaḥ śaṅkarālayabhōgadaḥ || 9 ||

śaṅkarālaṅkr̥tadaraḥ śaṅkhī śaṅkhanidhīśvaraḥ |
śaṅkhadhmaḥ śaṅkhabhr̥cchaṅkhanakhaḥ śaṅkhajabhūṣaṇaḥ || 10 ||

śaṅkhāsyaḥ śaṅkhinīlōlaḥ śaṅkhikaḥ śaṅkhabhr̥tpriyaḥ |
śacīvirahavidhvastaḥ śacīpativinōdadaḥ || 11 ||

śaṭīgandhaḥ śaṭājūṭaḥ śaṭhamūlakr̥tādaraḥ |
śaṭhapuṣpadharaḥ śastā śaṭhātmakanibarhaṇaḥ || 12 ||

śaṇasūtradharaḥ śāṇī śāṇḍilyādimunistutaḥ |
śatakīrtiḥ śatadhr̥tiḥ śatakundasumapriyaḥ || 13 ||

śatakumbhādrinilayaḥ śatakratujayapradaḥ |
śatadrutaṭasañcārī śatakaṇṭhasamadyutiḥ || 14 ||

śatavīryaḥ śatabalaḥ śatāṅgī śatavāhanaḥ |
śatrughnaḥ śatrughnanutaḥ śatrujicchatruvañcakaḥ || 15 ||

śalālukandharadharaḥ śanipīḍāharaḥ śikhī |
śanipradōṣasañjātasvabhaktabharaṇōtsukaḥ || 16 ||

śanyarcitaḥ śanitrāṇaḥ śanyanugrahakārakaḥ |
śabarākhēṭanarataḥ śapathaḥ śapathakṣaṇaḥ || 17 ||

śabdaniṣṭhaḥ śabdavēdī śamī śamadhanastutaḥ |
śamīgarbhapriyaḥ śambaḥ śambarārisahōdaraḥ || 18 ||

śayaṇḍavimukhaḥ śaṇḍī śaraṇāgatarakṣakaḥ |
śarajanmaprāṇasakhaḥ śarajanmasahōdaraḥ || 19 ||

śarajanmānusaraṇaḥ śarajanmacamūpatiḥ |
śarajanmāmātyavaryaḥ śarajanmapriyaṅkaraḥ || 20 ||

śarajanmagaṇādhīśaḥ śarajanmāśrayādharaḥ |
śarajanmāgrasañcārī śarāsanadharaḥ śarī || 21 ||

śarārughnaḥ śarkurēṣṭaḥ śarmadaḥ śarmavigrahaḥ |
śaryātijayadaḥ śastrī śaśabhr̥dbhūṣanandanaḥ || 22 ||

śaśvadbalānukūlō:’pi śaṣkulībhakṣaṇādaraḥ |
śastaḥ śastavaraḥ śastakēśakaḥ śastavigrahaḥ || 23 ||

śastrāḍhyaḥ śastrabhr̥ddēvaḥ śastrakrīḍākutūhalaḥ |
śasyāyudhaḥ śārṅgapāṇiḥ śārṅgistrīpriyanandanaḥ || 24 ||

śākapriyaḥ śākadēvaḥ śākaṭāyanasaṁstutaḥ |
śāktadharmarataḥ śāktaḥ śāktikaḥ śāktarañjakaḥ || 25 ||

śākinīḍākinīmukhyayōginīparisēvitaḥ |
tathā śāḍvalanāthaśca śāṭhyakarmaratāhitaḥ || 26 ||

śāṇḍilyagōtravaradaḥ śāntātmā śātapatrakaḥ |
śātakumbhasumaprītaḥ śātakumbhajaṭādharaḥ || 27 ||

śātōdaraprabhaḥ śābhaḥ śāḍvalakrīḍanādaraḥ |
śānapādārasañcārī śātravānvayamardanaḥ || 28 ||

śāntaḥ śāntanidhiḥ śāntiḥ śāntātmā śāntisādhakaḥ |
śāntikr̥cchāntikuśalaḥ śāntadhīḥ śāntavigrahaḥ || 29 ||

śāntikāmaḥ śāntipatiḥ śāntīḍyaḥ śāntivācakaḥ |
śāntastutaḥ śāntanutaḥ śāntēḍyaḥ śāntapūjitaḥ || 30 ||

śāpāstraḥ śāpakuśalaḥ śāpāyudhasupūjitaḥ |
śāpaghnaḥ śāpadīnēḍyaḥ śāpadviṭ śāpanigrahaḥ || 31 ||

śāpārjitaḥ śākaṭikavāhaprītaśca śāminī |
śābdikaḥ śābdikanutaḥ śābdabōdhapradāyakaḥ || 32 ||

śāmbarāgamavēdī ca śāmbaraḥ śāmbarōtsavaḥ |
śāminīdigvihārō:’tha śāmitragaṇapālakaḥ || 33 ||

śāmbhavaḥ śāmbhavārādhyaḥ śāmilālēpanādaraḥ |
śāmbhavēṣṭaḥ śāmbhavāḍhyaḥ śāmbhavī śambhupūjakaḥ || 34 ||

śārabhrūḥ śāradaḥ śārī śāradānivahadyutiḥ |
śāradēḍyaḥ śāradīṣṭaḥ śāristhaḥ śārukāntakaḥ || 35 ||

śārkukhādī śārkurēṣṭaḥ śārīramalamōcakaḥ |
śārṅgī śārṅgisutaḥ śārṅgiprītaḥ śārṅgipriyādaraḥ || 36 ||

śārdūlākṣaḥ śārvarābhaḥ śārvarīpriyaśēkharaḥ |
śālaṅkīḍyaḥ śālavābhaḥ śālakāmārcakādaraḥ || 37 ||

śāśvataḥ śāśvataiśvaryaḥ śāsitā śāsanādaraḥ |
śāstrajñaḥ śāstratattvajñaḥ śāstradarśī ca śāstravit || 38 ||

śāstracakṣuḥ śāstrakarṣī śāstrakr̥cchāstracāraṇaḥ |
śāstrī śāstrapratiṣṭhātā śāstrārthaḥ śāstrapōṣakaḥ || 39 ||

śāstrahētuḥ śāstrasētuḥ śāstrakētuśca śāstrabhūḥ |
śāstrāśrayaḥ śāstragēyaḥ śāstrakāraśca śāstradr̥k || 40 ||

śāstrāṅgaḥ śāstrapūjyaśca śāstragrathanalālasaḥ |
śāstraprasādhakaḥ śāstrajñēyaḥ śāstrārthapaṇḍitaḥ || 41 ||

śāstrapāraṅgataḥ śāstraguṇavicchāstraśōdhakaḥ |
śāstrakr̥dvaradātā ca śāstrasandarbhabōdhakaḥ || 42 ||

śāstrakr̥tpūjitaḥ śāstrakaraḥ śāstraparāyaṇaḥ |
śāstrānuraktaḥ śāstrātmā śāstrasandēhabhañjakaḥ || 43 ||

śāstranētā śāstrapūtaḥ śāstrayōniśca śāstrahr̥t |
śāstralōlaḥ śāstrapālaḥ śāstrakr̥tparirakṣakaḥ || 44 ||

śāstradharmaḥ śāstrakarmā śāstraśīlaśca śāstranut |
śāstradr̥ṣṭiḥ śāstrapuṣṭiḥ śāstratuṣṭiśca śāstracit || 45 ||

śāstraśuddhiḥ śāstrabuddhiḥ śāstradhīḥ śāstravardhanaḥ |
śāstraprajñaḥ śāstravijñaḥ śāstrārthī śāstramaṇḍalaḥ || 46 ||

śāstraspr̥k śāstranipuṇaḥ śāstrasr̥k śāstramaṅgalaḥ |
śāstradhīraḥ śāstraśūraḥ śāstravīraśca śāstrasat || 47 ||

śāstrādhipaḥ śāstradēvaḥ śāstrakrīḍō:’tha śāstrarāṭ |
śāstrāḍhyaḥ śāstrasārajñaḥ śāstraṁ śāstrapradarśakaḥ || 48 ||

śāstraprauḍhaḥ śāstrarūḍhaḥ śāstragūḍhaśca śāstrapaḥ |
śāstradhyānaḥ śāstraguṇaḥ śāstrēśānaśca śāstrabhūḥ || 49 ||

śāstrajyēṣṭhaḥ śāstraniṣṭhaḥ śāstraśrēṣṭhaśca śāstraruk |
śāstratrātā śāstrabhartā śāstrakartā ca śāstramut || 50 ||

śāstradhanyaḥ śāstrapuṇyaḥ śāstragaṇyaśca śāstradhīḥ |
śāstrasphūrtiḥ śāstramūrtiḥ śāstrakīrtiśca śāstrabhr̥t || 51 ||

śāstrapriyaḥ śāstrajāyaḥ śāstrōpāyaśca śāstragīḥ |
śāstrādhāraḥ śāstracaraḥ śāstrasāraśca śāstradhuk || 52 ||

śāstraprāṇaḥ śāstragaṇaḥ śāstratrāṇaśca śāstrabhāk |
śāstranāthaḥ śāstrarathaḥ śāstrasēnaśca śāstradaḥ || 53 ||

śāstrasvāmī śāstrabhūmā śāstrakāmī ca śāstrabhuk |
śāstraprakhyaḥ śāstramukhyaḥ śāstravikhyō:’tha śāstravān || 54 ||

śāstravarṇaḥ śāstrapūrṇaḥ śāstrakarṇō:’tha śāstrapuṭ |
śāstrabhōgaḥ śāstrayōgaḥ śāstrabhāgaśca śāstrayuk || 55 ||

śāstrōjjvalaḥ śāstrabālaḥ śāstranāmā ca śāstrabhuk |
śāstraśrīḥ śāstrasantuṣṭaḥ śāstrōktaḥ śāstradaivatam || 56 ||

śāstramauliḥ śāstrakēliḥ śāstrapāliśca śāstramuk |
śāstrarājyaḥ śāstrabhōjyaḥ śāstrējyaḥ śāstrayājakaḥ || 57 ||

śāstrasaukhyaḥ śāstravibhuḥ śāstraprēṣṭhaśca śāstrajuṭ |
śāstravīryaḥ śāstrakāryaḥ śāstrārhaḥ śāstratatparaḥ || 58 ||

śāstragrāhī śāstravahaḥ śāstrākṣaḥ śāstrakārakaḥ |
śāstraśrīdaḥ śāstradēhaḥ śāstraśēṣaśca śāstratviṭ || 59 ||

śāstrahlādī śāstrakalaḥ śāstraraśmiśca śāstradhīḥ |
śāstrasindhuḥ śāstrabandhuḥ śāstrayatnaśca śāstrabhit || 60 ||

śāstrapradarśī śāstrēṣṭaḥ śāstrabhūṣaśca śāstragaḥ |
śāstrasaṅghaḥ śāstrasakhastathā śāstraviśāradaḥ || 61 ||

śāstraprītaḥ śāstrahitaḥ śāstrapūtō:’tha śāstrakr̥t |
śāstramālī śāstrayāyī śāstrīyaḥ śāstrapāradr̥k || 62 ||

śāstrasthāyī śāstracārī śāstragīḥ śāstracintanaḥ |
śāstradhyānaḥ śāstragānaḥ śāstrālī śāstramānadaḥ || 63 ||

śikyapālaḥ śikyarakṣaḥ śikhaṇḍī śikharādaraḥ |
śikharaṁ śikharīndrasthaḥ śikharīvyūhapālakaḥ || 64 ||

śikharāvāsanaprītaḥ śikhāvalavaśādr̥taḥ |
śikhāvān śikhimitraśca śikhīḍyaḥ śikhilōcanaḥ || 65 ||

śikhāyōgarataḥ śigruprītaḥ śigrujakhādanaḥ |
śigrujēkṣurasānandaḥ śikhiprītikr̥tādaraḥ || 66 ||

śitaḥ śitiḥ śitikaṇṭhādaraśca śitivakṣaruk |
śiñjañjikāhēmakāntivastraḥ śiñjitamaṇḍitaḥ || 67 ||

śithilārigaṇaḥ śiñjī śipiviṣṭapriyaḥ śiphī |
śibipriyaḥ śibinutaḥ śibīḍyaśca śibistutaḥ || 68 ||

śibikaṣṭaharaḥ śibyāśritaśca śibikāpriyaḥ |
śibirī śibiratrāṇaḥ śibirālayavallabhaḥ || 69 ||

śibivallabhasatprēmā śirāphalajalādaraḥ |
śirajālaṅkr̥taśirāḥ śirastrāṇavibhūṣitaḥ || 70 ||

śirōratnapratīkāśaḥ śirōvēṣṭanaśōbhitaḥ |
śilādasaṁstutaḥ śilpī śivadaśca śivaṅkaraḥ || 71 ||

śivaḥ śivātmā śivabhūḥ śivakr̥cchivaśēkharaḥ |
śivajñaḥ śivakarmajñaḥ śivadharmavicārakaḥ || 72 ||

śivajanmā śivāvāsaḥ śivayōgī śivāspadaḥ |
śivasmr̥tiḥ śivadhr̥tiḥ śivārthaḥ śivamānasaḥ || 73 ||

śivāḍhyaḥ śivavaryajñaḥ śivārthaḥ śivakīrtanaḥ |
śivēśvaraḥ śivārādhyaḥ śivādhyakṣaḥ śivapriyaḥ || 74 ||

śivanāthaḥ śivasvāmī śivēśaḥ śivanāyakaḥ |
śivamūrtiḥ śivapatiḥ śivakīrtiḥ śivādaraḥ || 75 ||

śivaprāṇaḥ śivatrāṇaḥ śivatrātā śivājñakaḥ |
śivapaśca śivakrīḍaḥ śivadēvaḥ śivādhipaḥ || 76 ||

śivajyēṣṭhaḥ śivaśrēṣṭhaḥ śivaprēṣṭhaḥ śivādhirāṭ |
śivarāṭ śivagōptā ca śivāṅgaḥ śivadaivataḥ || 77 ||

śivabandhuḥ śivasuhr̥cchivādhīśaḥ śivapradaḥ |
śivāgraṇīḥ śivēśānaḥ śivagītaḥ śivōcchrayaḥ || 78 ||

śivasphūrtiḥ śivasutaḥ śivaprauḍhaḥ śivōdyataḥ |
śivasēnaḥ śivacaraḥ śivabhartā śivaprabhuḥ || 79 ||

śivaikarāṭ śivaprajñaḥ śivasāraḥ śivaspr̥haḥ |
śivagrīvaḥ śivanāmā śivabhūtiḥ śivāntaraḥ || 80 ||

śivamukhyaḥ śivaprakhyaḥ śivavikhyaḥ śivākhyagaḥ |
śivadhyātā śivōdgātā śivadātā śivasthitiḥ || 81 ||

śivānandaḥ śivamatiḥ śivārhaḥ śivatatparaḥ |
śivabhaktaḥ śivāsaktaḥ śivaśaktaḥ śivātmakaḥ || 82 ||

śivadr̥k śivasampannaḥ śivahr̥cchivamaṇḍitaḥ |
śivabhāk śivasandhātā śivaślāghī śivōtsukaḥ || 83 ||

śivaśīlaḥ śivarasaḥ śivalōlaḥ śivōtkaṭaḥ |
śivaliṅgaḥ śivapadaḥ śivasandhaḥ śivōjjvalaḥ || 84 ||

śivaśrīdaḥ śivakalaḥ śivamānyaḥ śivapradaḥ |
śivavrataḥ śivahitaḥ śivaprītaḥ śivāśayaḥ || 85 ||

śivaniṣṭhaḥ śivajapaḥ śivasañjñaḥ śivōrjitaḥ |
śivamānaḥ śivasthānaḥ śivagānaḥ śivōpamaḥ || 86 ||

śivānuraktaḥ śivahr̥cchivahētuḥ śivārcakaḥ |
śivakēliḥ śivavaṭuḥ śivacāṭuḥ śivāstravit || 87 ||

śivasaṅgaḥ śivadharaḥ śivabhāvaḥ śivārthakr̥t |
śivalīlaḥ śivasvāntaḥ śivēcchaḥ śivadāyakaḥ || 88 ||

śivaśiṣyaḥ śivōpāyaḥ śivēṣṭaḥ śivabhāvanaḥ |
śivapradhīḥ śivavibhuḥ śivābhīṣṭaḥ śivadhvajaḥ || 89 ||

śivavān śivasammōhaḥ śivardhiḥ śivasambhramaḥ |
śivaśrīḥ śivasaṅkalpaḥ śivagātraḥ śivōktidaḥ || 90 ||

śivavēṣaḥ śivōtkarṣaḥ śivabhāṣaḥ śivōtsukaḥ |
śivamūlaḥ śivāpālaḥ śivaśūlaḥ śivābalaḥ || 91 ||

śivācāraḥ śivākāraḥ śivōdāraḥ śivākaraḥ |
śivahr̥ṣṭaḥ śivōddiṣṭaḥ śivatuṣṭaḥ śivēṣṭadaḥ || 92 ||

śivaḍimbhaḥ śivārambhaḥ śivōjjr̥mbhaḥ śivābharaḥ |
śivamāyaḥ śivacayaḥ śivadāyaḥ śivōcchrayaḥ || 93 ||

śivavyūhaḥ śivōtsāhaḥ śivasnēhaḥ śivāvahaḥ |
śivalōkaḥ śivālōkaḥ śivaukāḥ śivasūcakaḥ || 94 ||

śivabuddhiḥ śivardhiśca śivasiddhiḥ śivardhidaḥ |
śivadhīḥ śivasaṁśuddhiḥ śivadhīḥ śivasiddhidaḥ || 95 ||

śivanāmā śivaprēmā śivabhūḥ śivavittamaḥ |
śivāviṣṭaḥ śivādiṣṭaḥ śivābhīṣṭaḥ śivēṣṭakr̥t || 96 ||

śivasēvī śivakaviḥ śivakhyātaḥ śivacchaviḥ |
śivalīnaḥ śivacchannaḥ śivadhyānaḥ śivasvanaḥ || 97 ||

śivapālaḥ śivasthūlaḥ śivajālaḥ śivālayaḥ |
śivāvēśaḥ śivōddēśaḥ śivādēśaḥ śivōdyataḥ || 98 ||

śivapakṣaḥ śivādhyakṣaḥ śivarakṣaḥ śivēkṣaṇaḥ |
śivapadyaḥ śivōdvidyaḥ śivahr̥dyaḥ śivādyakaḥ || 99 ||

śivapādyaḥ śivasvādyaḥ śivārghyaḥ śivapādyakaḥ |
śivārhaḥ śivahārdaśca śivabimbaḥ śivārbhakaḥ || 100 ||

śivamaṇḍalamadhyasthaḥ śivakēliparāyaṇaḥ |
śivāmitrapramathanaḥ śivabhaktārtināśanaḥ || 101 ||

śivabhaktipriyarataḥ śivapraṇavamānasaḥ |
śivavāllabhyapuṣṭāṅgaḥ śivāriharaṇōtsukaḥ || 102 ||

śivānugrahasandhātā śivapraṇayatatparaḥ |
śivapādābjalōlambaḥ śivapūjāparāyaṇaḥ || 103 ||

śivakīrtanasantuṣṭaḥ śivōllāsakriyādaraḥ |
śivāpadānacaturaḥ śivakāryānukūladaḥ || 104 ||

śivaputraprītikaraḥ śivāśritagaṇēṣṭadaḥ |
śivamūrdhābhiṣiktāṅgaḥ śivasainyapuraḥsaraḥ || 105 ||

śivaviśvāsasampūrṇaḥ śivapramathasundaraḥ |
śivalīlāvinōdajñaḥ śivaviṣṇumanōharaḥ || 106 ||

śivaprēmārdradivyāṅgaḥ śivavāgamr̥tārthavit |
śivapūjāgragaṇyaśca śivamaṅgalacēṣṭitaḥ || 107 ||

śivadūṣakavidhvaṁsī śivājñāparipālakaḥ |
śivasaṁsāraśr̥ṅgāraḥ śivajñānapradāyakaḥ || 108 ||

śivasthānadhr̥tōddaṇḍaḥ śivayōgaviśāradaḥ |
śivaprēmāspadōccaṇḍadaṇḍanāḍambarōdbhaṭaḥ || 109 ||

śivārcakaparitrātā śivabhaktipradāyakaḥ |
śivadhyānaikanilayaḥ śivadharmaparāyaṇaḥ || 110 ||

śivasmaraṇasānnidhyaḥ śivānandamahōdaraḥ |
śivaprasādasantuṣṭaḥ śivakaivalyamūlakaḥ || 111 ||

śivasaṅkīrtanōllāsaḥ śivakailāsabhōgadaḥ |
śivapradōṣapūjāttasarvasaubhāgyasundaraḥ || 112 ||

śivaliṅgārcanāsaktaḥ śivanāmasmr̥tipradaḥ |
śivālayasthāpakaśca śivādrikrīḍanōtsukaḥ || 113 ||

śivāpadānanipuṇaḥ śivavākparipālakaḥ |
śivānīprītikalaśaḥ śivārātivināśakaḥ || 114 ||

śivātmakakriyālōlaḥ śivasāyujyasādhakaḥ |
śiśirēṣṭaḥ śiśiradaḥ śiśirartupriyaḥ śiśuḥ || 115 ||

śiśupriyaḥ śiśutrātā śiśubhāṣī śiśūtsavaḥ |
śiśupālanatātparyaḥ śiśupūjyaḥ śiśukṣamaḥ || 116 ||

śiśupālakrōdhaharaḥ śiśuśaktidharastutaḥ |
śiśupālaghnavinutaḥ śiśupālanacēṣṭitaḥ || 117 ||

śiśucāndrāyaṇaprītaḥ śiśubhāvāvanaprabhuḥ |
śīkarapraṇayaḥ śīkarāṅgaḥ śīghraśca śīghraśaḥ || 118 ||

śīghravēdī śīghragāmī śīghrayōddhā ca śīghradhīḥ |
śīghrakapriyakr̥cchīghrī śīghradātā ca śīghrabhr̥t || 119 ||

śītālaṅkaraṇaḥ śītajalāsvādanatatparaḥ |
śītaḥ śītakaraḥ śītapuṣpadhārī ca śītaguḥ || 120 ||

śītapriyaḥ śītabhānuḥ śītaraśmiśca śītalaḥ |
śītāprabhaḥ śītalāḍhyaḥ śītāṁśuḥ śītavīryakaḥ || 121 ||

śītalāṅgaḥ śītasahaḥ śītādrinilayapriyaḥ |
śītpuṭabhruḥ śītanētraḥ śīrṇāṅghribhayanāśanaḥ || 122 ||

śītātmagirisañcārī śīrṇaparṇasumōtkaraḥ |
śībhajñaḥ śīrṣaṇyadharaḥ śīrṣarakṣō:’tha śīlavān || 123 ||

śīlajñaḥ śīladaḥ śīlapālakaḥ śīlavatprabhuḥ |
śukatuṇḍanibhāpāṅgaḥ śukavāhanasōdaraḥ || 124 ||

śukapriyaphalāsvādaḥ śukavākyapriyaḥ śubhī |
śukavāhapriyaḥ śuktikājahāraḥ śukapriyaḥ || 125 ||

śukraḥ śukrabhugārūḍhabhūtaḥ śukraprapūjitaḥ |
śukraśiṣyāntakaḥ śukravarṇaḥ śukrakaraḥ śuciḥ || 126 ||

śuklaḥ śuklanutaḥ śuklī śuklapuṣpaśca śukladaḥ |
śuklāṅgaḥ śuklakarmā ca śucibhūminivāsakaḥ || 127 ||

śucipradaḥ śucikaraḥ śucikarmā śucipriyaḥ |
śucirōciḥ śucimatiḥ śuṇṭhīguḍajalādaraḥ || 128 ||

śuddhaḥ śuddhaphalāhāraḥ śuddhāntaparipālakaḥ |
śuddhacētāḥ śuddhakarmā śuddhabhāvō:’tha śuddhidaḥ || 129 ||

śubhaḥ śubhāṅgaḥ śubhakr̥cchubhēcchaḥ śubhamānasaḥ |
śubhabhāṣī śubhanutaḥ śubhavarṣī śubhādaraḥ || 130 ||

śubhaśīlaḥ śubhaprītaḥ śubhamyuḥ śubhapōṣakaḥ |
śubhaṅkaraḥ śubhagaṇaḥ śubhācāraḥ śubhōtsavaḥ || 131 ||

śubhādaraḥ śubhōdāraḥ śubhāhāraḥ śubhāvahaḥ |
śubhānvitaḥ śubhahitaḥ śubhavarṇaḥ śubhāmbaraḥ || 132 ||

śubhabhaktaḥ śubhāsaktaḥ śubhayuktaḥ śubhēkṣaṇaḥ |
śubhraḥ śubhragaṇaḥ śubhravastraḥ śubhravibhūṣaṇaḥ || 133 ||

śubhavidhvaṁsinībhūtaḥ śulkādānanipātakaḥ |
śuṣmadyutiḥ śuṣmisakhaḥ śuśrūṣādūtaśaṅkaraḥ || 134 ||

śūraḥ śūrāśritaḥ śūragaṇaḥ śūracamūpatiḥ |
śūrapravarasandōhaḥ śūrabhaktaśca śūravān || 135 ||

śūrasēnaḥ śūranutaḥ śūrapālaśca śūrajit |
śūradēvaḥ śūravibhuḥ śūranētā ca śūrarāṭ || 136 ||

śūlapāṇiyutaḥ śūlī śūlayuddhaviśāradaḥ |
śūlinīpriyakr̥cchūlavitrastaripumaṇḍalaḥ || 137 ||

śr̥ṅgārakhēlaḥ śr̥ṅgāragātraḥ śr̥ṅgāraśēkharaḥ |
śr̥ṅgārajaṭilaḥ śr̥ṅgāṭakasañcārakautukaḥ || 138 ||

śr̥ṅgārabhūṣaṇaḥ śr̥ṅgārayōnijananārbhakaḥ |
śēmuṣīduḥkhahantā ca śēkharīkr̥tamūrdhajaḥ || 139 ||

śēṣastutaḥ śēṣapāṇiḥ śēṣabhūṣaṇanandanaḥ |
śēṣādrinilayaprītaḥ śēṣōdarasahōdaraḥ || 140 ||

śailajāpriyakr̥tkarmā śailarājaprapūjitaḥ |
śailādivinutaḥ śaivaḥ śaivaśāstrapracārakaḥ || 141 ||

śaivadhīraḥ śaivavīraḥ śaivaśūraśca śaivarāṭ |
śaivatrāṇaḥ śaivagaṇaḥ śaivaprāṇaśca śaivavit || 142 ||

śaivaśāstraḥ śaivaśāstrāḍhyaḥ śaivabhr̥cchaivapālakaḥ |
śaivadakṣaḥ śaivapakṣaḥ śaivarakṣō:’tha śaivahr̥t || 143 ||

śaivāṅgaḥ śaivamantrajñaḥ śaivatantraśca śaivadaḥ |
śaivamaunī śaivamatiḥ śaivayantravidhāyakaḥ || 144 ||

śaivavrataḥ śaivanētā śaivajñaḥ śaivasainyakaḥ |
śaivanandyaḥ śaivapūjyaḥ śaivarājyō:’tha śaivapaḥ || 145 ||

śōṇāpāṅgaḥ śōṇanakhaḥ śōṇaratnavibhūṣitaḥ |
śōkaghnaḥ śōbhanāstraśca śōdhakaḥ śōbhanapradaḥ || 146 ||

śōṣitāriḥ śōṣahārī śōṣitāśritarakṣakaḥ |
śaurīḍyaḥ śaurivaradaḥ śauridviṭprāṇahārakaḥ || 147 ||

śraddhādhāraśca śraddhāluḥ śraddhāvitparipālakaḥ |
śravaṇānandajanakaḥ śravaṇābharaṇōjjvalaḥ || 148 ||

śrīdaḥ śrīdapriyaḥ śrīdastutaḥ śrīdaprapūjitaḥ |
śrutijñaḥ śrutivitpūjyaḥ śrutisāraḥ śrutipradaḥ || 149 ||

śrutimaulinutaprēmaḍimbhaḥ śrutivicārakaḥ |
ślāghyaḥ ślāghāparaḥ ślāghyagaṇaḥ ślāghyaguṇākaraḥ || 150 ||

śvētāṅgaśca śvētagajarathaḥ śvētasumādaraḥ |
śrīdhr̥k śrīdharadāmpatyasārthasammōhanākr̥tiḥ || 151 ||

śrīkāmāśritasandōhakairavānandacandramāḥ |
itīdaṁ śāstr̥dēvasya śivaviṣṇusvarūpiṇaḥ || 152 ||

nāmnāṁ sahasraṁ divyānāṁ śādīnāṁ samprakīrtitam |
ya idaṁ śr̥ṇuyānnityaṁ prapaṭhēcca prayatnataḥ |
nāśubhaṁ prāpnuyātkiñcitsō:’mutrēha ca mānavaḥ || 153 ||

iti śrī śāstr̥ śavarṇa sahasranāma stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Shastru Sha Varna Sahasranama Stotram PDF

Sri Shastru Sha Varna Sahasranama Stotram PDF

Leave a Comment