Download HinduNidhi App
Misc

Sri Vikhanasa Ashtottara Shatanama Stotram

MiscStotram (स्तोत्र संग्रह)English
Share This

|| Sri Vikhanasa Ashtottara Shatanama Stotram ||

asya śrīvikhanasāṣṭōttaraśatanāma stōtramahāmantrasya bhagavān bhr̥gumaharṣiḥ, anuṣṭupchandaḥ, śrīmannārāyaṇō dēvatā, ātmayōniḥ svayañjāta iti bījaṁ, garbhavaiṣṇava iti śaktiḥ, śaṅkhacakragadāpadmēti kīlakaṁ, śārṅgabhr̥nnandakītyastraṁ, nigamāgama iti kavacaṁ, paramātma sādhanau iti nētraṁ, parañjyōtisvarūpē viniyōgaḥ, sanakādi yōgīndra muktipradamiti dhyānam, aṣṭacakramiti digbhandhaḥ, śrīvikhanasabrahmaprītyarthē japē viniyōgaḥ ||

dhyānam –
śaṅkhārinnijalāñchanaiḥ parigatan cāmbōdhitalpēsthitaṁ
prēmnōddēśya samantratantraviduṣāṁ tatpūjanē śrēṣṭhitam |
taṁ kr̥tvōtkr̥payā manaḥsarasijē sambhūtavantaṁ hr̥di
dhyāyāmyārtajanāvanaṁ vikhanasaṁ yōgaprabhāvallabham ||

stōtram –
śrīmanyōgaprabhāsīnaḥ mantravēttātrilōkadhr̥t |
śravaṇēśrāvaṇēśuklasambhavō garbhavaiṣṇavāḥ || 1 ||

bhr̥gvādimunayaḥ putrāḥ trilōkātmā parātparaḥ |
parañjyōtisvarūpātmā sarvātmā sarvaśāstrabhr̥t || 2 ||

yōgipuṅgavasaṁstutyasphuṭapādasarōrūhaḥ |
vēdāntavēdapuruṣāṁ vēdāṅgō vēdasāravit || 3 ||

sūryēndunayanadvandvaḥ svayambhūrādivaiṣṇavaḥ |
ārtalōkamanaḥpadmarañjitabhramarāhvayaḥ || 4 ||

rājīvalōcanaḥ śauriḥ sundaraḥ puruṣōttamaḥ |
samārādhanadīkṣō vā sthāpakaḥ sthānikārcakaḥ || 5 ||

ācāryastrijagajjētā jagannāthō janārdanaḥ |
śatakōṭisahasrāṁśutējōvaddivyavigrahaḥ || 6 ||

bhōktā gōptā:’marēndrō vā sumēdhā dharmavardhanaḥ |
kṣētrajñaḥ puṇḍarīkākṣaḥ śrēṣṭhāṁ gambhīrasadguṇaḥ || 7 ||

jitēndriyaḥ suprasādaḥ apramēyaprakāśanaḥ |
dhr̥kkarābjō ramāputrō mr̥gacarmāmbarō:’cyutaḥ || 8 ||

padmōdbhavāgrajō mukhyaḥ dhr̥tadaṇḍakamaṇḍaluḥ |
vaikhānasāgamanidhirnaikarūpō nirañjanaḥ || 9 ||

garbhacakrāṅkanadharaḥ śuciḥ sādhuḥ pratāpanaḥ |
yōgabrahmā parabrahmā nirāmayatapōnidhiḥ || 10 ||

mādhavāṅghrisarōjātapūjārhaśrīcaturbhujaḥ |
anaghō bhagavānviṣṇuḥ vijayō nityasadguṇaḥ || 11 ||

virāṇmānasaputrō vā cakraśaṅkhadharaḥ paraḥ |
krōdhahā śatruhā dr̥śyaḥ brahmarūpārtavatsalaḥ || 12 ||

kāmahā dharmabhr̥ddharmī viśiṣṭaḥ śāśvataḥ śivaḥ |
avyayaḥ sarvadēvēśaḥ acintyō bhayanāśanaḥ || 13 ||

yōgīndrō yōgapuruṣarādidēvō mahāmanāḥ |
vaikhānasamuniśrēṣṭhaḥ nidhibhr̥tkāñcanāmbaraḥ || 14 ||

niyamaḥ sāttvikaśrīdastārakaḥ śōkanāśanaḥ |
arcanākṣamayōgīśaḥ śrīdharārciḥ śubhō mahān || 15 ||

muktidaḥ paramaikāntaḥ śrīnidhiḥ śrīkarō ruciḥ |
candrikācandradhavalamandahāsayutānanaḥ || 16 ||

sukhavyāptō vikhanasō vikhanōmunipuṅgavaḥ |
dayāluḥ satyabhāṣō vā sumūrtirdivyamūrtimān || 17 ||

ityēvaṁ śrīvikhanasō nāmnāmaṣṭōttaraṁ śatam |
yātrākālē viśēṣē ca jñānā:’jñānakr̥tē:’pi ca || 18 ||

snānēṣu sarvakālēṣu sūryacandrōparāgakē |
prayāṇē bhōjanē talpē vidyārambhē mahōtsavē || 19 ||

trisandhyāyāṁ paṭhēnnityaṁ sarvatra vijayī bhavēt |
sarvakāmārthavr̥ddhēśca siddhidaṁ phaladaṁ bhavēt || 20 ||

bhavyāya maunivaryāya pariputāya vāgminē |
yōgaprabhāsamētāya śrīmadvikhanasē namaḥ || 21 ||

iti śrī vikhanasāṣṭōttaraśatanāma stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Vikhanasa Ashtottara Shatanama Stotram PDF

Sri Vikhanasa Ashtottara Shatanama Stotram PDF

Leave a Comment