|| श्रीअगस्त्येशलिङ्गाष्टकम् ||
श्रीमत्पर्वतपुत्रिकाश्रितलसद्वामाङ्गमिन्दूज्ज्वल
त्कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली
सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ १॥
भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनं
शक्राद्यष्टदिगीशसन्नुतपदं शुम्भद्गणाधीश्वरम् ।
गङ्गोत्तुङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ २॥
मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतं
मत्तामर्त्यविरोधिगर्वनगरीदम्भोलिधारायितम् ।
वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ३॥
भूम्यापोऽग्निसमीरणा(प्रभञ्जना)म्बरलसत्सोमार्कयज्वा(स्वात्मा)भिधै-
रष्टैरिष्टवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा ।
भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ४॥
सूर्याग्नीन्दुविलोचनं सुरवरं फालाग्निभस्मीकृत
प्रद्युम्नं परमेश्वरं गुरुवरं कालाग्निरुद्रं हरम् ।
कण्ठाकल्पविलासभासुरमहाहालाहलं शङ्करं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ५॥
श्रीमद्भूमिरथं विरिञ्चिविलसत्सूतं नगाधीशस
च्चापं विष्णुशरं रथाङ्गयुगलीभूतार्कचन्द्रं शिवम् ।
पूर्वामर्त्यपुरत्रयान्तकरणोद्युक्तं शिवालिङ्गितं
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ६॥
दक्षाक्षुद्रमखागतामरगणान् तत्रत्यऋत्विग्वरान्
चन्द्रं तच्छ्वशुरं भगं मुनिगणानग्निं च दक्षं लसत् ।
स्वेदोद्भूतविनीलदेहरुचिना वीरेण सन्त्रासितं(त्रासकं)
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ७॥
श्रीलक्ष्मीशविरिञ्चिपूजितपदं शुम्भत्त्रिशूलायुधं
श्रीमद्भृङ्गिकुमारनन्दिगणपश्रीवीरभद्रादिभिः ।
सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८॥
श्रीकोप्पराजकुलवार्धिनिशाकरेण
स्तोत्रं कृतं जगति सुब्बयनामभाजा
गस्त्येश्वरस्य निजभक्तजनावनस्य
यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९॥
॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥
Read in More Languages:- sanskritश्रीमहादेवाष्टकम्
- sanskritअर्ध नारीश्वर अष्टकम्
- sanskritअट्टालसुन्दराष्टकम्
- sanskritश्रीशिवपुराम्बाष्टकम्
- sanskritरमापत्यष्टकम्
- hindiशंकराचार्य कृत शिवाष्टकम
- bengaliশিবাষ্টকম্
- marathiशिवाष्टकम्
- gujaratiશિવાષ્ટકમ
- kannadaಶಿವಾಷ್ಟಕಂ
- malayalamശിവാഷ്ടകമ്
- odiaଶିଵାଷ୍ଟକମ୍
- tamilஶிவாஷ்டகம்
- teluguశివాష్టకం
- englishShri Shivashtakam
Found a Mistake or Error? Report it Now