॥ श्री शिव रामाष्टकम् ॥
शिवहरे शिवराम सखे प्रभो,
त्रिविधताप-निवारण हे विभो।
अज जनेश्वर यादव पाहि मां,
शिव हरे विजयं कुरू मे वरम्॥
कमल लोचन राम दयानिधे,
हर गुरो गजरक्षक गोपते।
शिवतनो भव शङ्कर पाहिमां,
शिव हरे विजयं कुरू मे वरम्॥
स्वजनरञ्जन मङ्गलमन्दिर,
भजति तं पुरुषं परं पदम्।
भवति तस्य सुखं परमाद्भुतं,
शिवहरे विजयं कुरू मे वरम्॥
जय युधिष्ठिर-वल्लभ भूपते,
जय जयार्जित-पुण्यपयोनिधे।
जय कृपामय कृष्ण नमोऽस्तुते,
शिव हरे विजयं कुरू मे वरम्॥
भवविमोचन माधव मापते,
सुकवि-मानस हंस शिवारते।
जनक जारत माधव रक्षमां,
शिव हरे विजयं कुरू मे वरम्॥
अवनि-मण्डल-मङ्गल मापते,
जलद सुन्दर राम रमापते।
निगम-कीर्ति-गुणार्णव गोपते,
शिव हरे विजयं कुरू मे वरम्॥
पतित-पावन-नाममयी लता,
तव यशो विमलं परिगीयते।
तदपि माधव मां किमुपेक्षसे,
शिव हरे विजयं कुरू मे वरम्॥
अमर तापर देव रमापते,
विनयतस्तव नाम धनोपमम्।
मयि कथं करुणार्णव जायते,
शिव हरे विजयं कुरू मे वरम्॥
हनुमतः प्रिय चाप कर प्रभो,
सुरसरिद्-धृतशेखर हे गुरो।
मम विभो किमु विस्मरणं कृतं,
शिव हरे विजयं कुरू मे वरम्॥
नर हरेति परम् जन सुन्दरं,
पठति यः शिवरामकृतस्तवम्।
विशति राम-रमा चरणाम्बुजे,
शिव हरे विजयं कुरू मे वरम्॥
प्रातरूथाय यो भक्त्या पठदेकाग्रमानसः।
विजयो जायते तस्य विष्णु सान्निध्यमाप्नुयात्॥
॥ इति श्री शिवरामाष्टकं सम्पूर्णम् ॥
Read in More Languages:- odiaବିଲ୍ଵାଷ୍ଟକମ୍
- gujaratiબિલ્વાષ્ટકમ્
- hindiपार्वतीवल्लभ नीलकण्ठाष्टकम्
- sanskritश्री हाटकेश्वराष्टकम्
- hindiश्री चंद्रशेखर अष्टकम
- kannadaಚಂದ್ರಶೇಖರಾಷ್ಟಕಂ
- tamilஶ்ரீ சந்த்ரஶேகராஷ்டகம்
- englishShri Chandrasekhara Ashtakam
- teluguచంద్రశేఖర్ అష్టకం
- teluguరుద్రాష్టకం
- kannadaಶ್ರೀ ರುದ್ರಾಷ್ಟಕಂ
- tamilஶ்ரீ ருத்³ராஷ்டகம்
- teluguశ్రీ వైద్యనాథ అష్టకమ
- englishShri Vaidyanathaashtakam
- sanskritश्री वैद्यनाथष्टकम्
Found a Mistake or Error? Report it Now
