अघोर रुद्र अष्टक स्तोत्र PDF

अघोर रुद्र अष्टक स्तोत्र PDF

Download PDF of Aghora Rudra Ashtaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| अघोर रुद्र अष्टक स्तोत्र || कालाभ्रोत्पलकाल- गात्रमनलज्वालोर्ध्व- केशोज्ज्वलं दंष्ट्राद्यस्फुटदोष्ठ- बिम्बमनलज्वालोग्र- नेत्रत्रयम्। रक्ताकोरक- रक्तमाल्यरुचिरं रक्तानुलेपप्रियं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। जङ्घालम्बितकिङ्किणी- मणिगणप्रालम्बि- मालाञ्चितं दक्षान्त्रं डमरुं पिशाचमनिशं शूलं च मूलं करैः। घण्टाखेटक- पालशूलकयुतं वामस्थिते बिभ्रतं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। नागेन्द्रावृतमूर्ध्निज- स्थितगलश्रीहस्त- पादाम्बुजं श्रीमद्दोःकटिकुक्षि- पार्श्वमभितो नागोपवीतावृतम्। लूतावृश्चिक- राजराजितमहा- हाराङ्कितोरःस्स्थलं वन्देऽभीष्टफलाप्तये- ऽङ्घ्रिकमलेऽघोरास्त्र- मन्त्रेश्वरम्। धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि प्राणिनां पाशान्ये क्षुरिकास्त्रपाश- दलितग्रन्थिं...

READ WITHOUT DOWNLOAD
अघोर रुद्र अष्टक स्तोत्र
Share This
अघोर रुद्र अष्टक स्तोत्र PDF
Download this PDF