अंगारक कवचं PDF हिन्दी
Download PDF of Angaraka Kavacham Hindi
Misc ✦ Kavach (कवच संग्रह) ✦ हिन्दी
अंगारक कवचं हिन्दी Lyrics
|| अंगारक कवचं ||
ध्यानम्
रक्तांबरॊ रक्तवपु: किरीटी चतुर्भुजॊ मॆषगमॊ गदाभृत ।
धरासुत: शक्तिधरश्च शूली सदा मम स्याद्वरद: प्रशांत: ।
अथ अंगारक कवचम्
अंगारक: शिरॊ रक्षॆत मुखं वै धरणीसुत: ।
श्रवौ रक्तांबर: पातु नॆत्रॆ मॆ रक्तलॊचन: ॥ १ ॥
नासां शक्तिधर: पातु मुखं मॆ रक्तलॊचन: ।
भुजौ मॆ रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ २ ॥
वक्ष: पातु वरांगश्च हृदयं पातु रॊहित: ।
कटीं मॆ ग्रहराजश्च मुखं चैव धरासुत: ॥ ३ ॥
जानुजंघॆ कुज: पातु पादौ भक्तप्रिय: सदा ।
सर्वाण्यन्यानि च अंगानि रक्ष्यॆन्मॆ मॆषवाहन: ॥ ४ ॥
फलश्रुतिः
य इदं कवचं दिव्यं सर्वशत्रु निवारणम ।
भूतप्रॆत पिशाचानां नाशनं सर्वसिद्धिदम ॥
सर्व रॊग हरं चैव सर्वसंपत्प्रदम शुभम ।
भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम ।
रॊगबंध विमॊक्षं च सत्यमॆव न संशय: ॥
॥ इती श्री मार्कंडॆय पुराणॆ अंगारक कवचं संपूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअंगारक कवचं

READ
अंगारक कवचं
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
