Download HinduNidhi App
Misc

अंगारक कवचं

Angaraka Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी
Share This

|| अंगारक कवचं ||

ध्यानम्‌

रक्तांबरॊ रक्तवपु: किरीटी चतुर्भुजॊ मॆषगमॊ गदाभृत ।

धरासुत: शक्तिधरश्च शूली सदा मम स्याद्वरद: प्रशांत: ।

अथ अंगारक कवचम्‌

अंगारक: शिरॊ रक्षॆत मुखं वै धरणीसुत: ।

श्रवौ रक्तांबर: पातु नॆत्रॆ मॆ रक्तलॊचन: ॥ १ ॥

नासां शक्तिधर: पातु मुखं मॆ रक्तलॊचन: ।

भुजौ मॆ रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ २ ॥

वक्ष: पातु वरांगश्च हृदयं पातु रॊहित: ।

कटीं मॆ ग्रहराजश्च मुखं चैव धरासुत: ॥ ३ ॥

जानुजंघॆ कुज: पातु पादौ भक्तप्रिय: सदा ।

सर्वाण्यन्यानि च अंगानि रक्ष्यॆन्मॆ मॆषवाहन: ॥ ४ ॥
फलश्रुतिः

य इदं कवचं दिव्यं सर्वशत्रु निवारणम ।

भूतप्रॆत पिशाचानां नाशनं सर्वसिद्धिदम ॥

सर्व रॊग हरं चैव सर्वसंपत्प्रदम शुभम ।

भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम ।

रॊगबंध विमॊक्षं च सत्यमॆव न संशय: ॥

॥ इती श्री मार्कंडॆय पुराणॆ अंगारक कवचं संपूर्णम्‌ ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download अंगारक कवचं PDF

अंगारक कवचं PDF

Leave a Comment