॥ अर्ध नारीश्वर स्तोत्रम् ॥
चांपेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥
कस्तूरिकाकुंकुमचर्चितायै
चितारजःपुंज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥
झणत्क्वणत्कंकणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमांगदायै भुजगांगदाय
नमः शिवायै च नमः शिवाय ॥
विशालनीलोत्पललोचनायै
विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥
मंदारमालाकलितालकायै
कपालमालांकितकंधराय ।
दिव्यांबरायै च दिगंबराय
नमः शिवायै च नमः शिवाय ॥
अंभोधरश्यामलकुंतलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥
प्रपंचसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकतांडवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥
प्रदीप्तरत्नोज्ज्वलकुंडलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या
स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनंतकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥
- englishShri Ardha Naariishvara Stotram
- hindiश्री लिंगाष्टकम स्तोत्र
- englishShri Lingashtakam Stotra
- odiaଲିଙ୍ଗଷ୍ଟାକମ୍ ଷ୍ଟ୍ରୋଟମ୍
- tamilலிங்காஷ்டகம் ஸ்தோத்திரம்
- kannadaಲಿಂಗಾಷ್ಟಕಮ್
- hindiदारिद्र्य दहन शिव स्तोत्र
- kannadaದಾರಿದ್ರ್ಯ ದಹನ ಶಿವ ಸ್ತೋತ್ರ
- malayalamദാരിദ്ര്യ ദഹന ശിവ സ്തോത്രം
- tamilதாரித்ர்ய தஹன சிவ ஸ்தோத்திரம்
- sanskritश्रीशिवकृतं धूम्रवर्णस्तोत्रम्
- sanskritअनादिकल्पेश्वरस्तोत्रम्
- sanskritशिवगौरीस्तोत्रम्
- sanskritश्रीशिवानन्दलहरी
- sanskritश्रीरमणलहरी
Found a Mistake or Error? Report it Now