|| शिवगौरीस्तोत्रम् ||
ॐ श्रीगणेशाय नमः ।
सृणिपाशपुष्पशरपुण्ड्रचापकैः
करपङ्कजैः कलितभक्तवाञ्छिताम् ।
तरुणारुणारुणतनुं त्रिलोचनां
ललितां भजे ललितचन्द्रचूलिकाम् ॥ १॥
ललिताविभूषितनिजाङ्गमूर्तये ललितेषुचापसृणिपाशपाणये ।
उदयारुणद्युतिमुषे दयाजुषे मदनेश्वराय महते नमो नमः ॥ २॥
अञ्चत्पञ्चशिखोच्चमञ्चनिकटे चक्रासनाध्यासिनीं
सौन्दर्यस्य महीं नवाब्दवयसं गौरीं कुलालापिनीम् ।
मालापुष्पसृणीगुणाञ्चितकरां पूगप्रमाणस्तनीं
बालां श्रीललिताम्बिकादुहितरं लीलासमुद्रां भजे ॥ ३॥
चिन्तामणिग्रहवराञ्चितशक्तिचक्र
रक्षाकरं कलितकुङ्कुमरक्तवर्णम् ।
सौन्दर्यराशिवपुषं दशवर्षदेश्यं
वन्दे कुमारमदनेश्वरमिन्दुमौलिम् ॥ ४॥
अपराजितनामधेयमश्वं सुखमारूढवती सुवर्णवर्णा ।
विलसन्मणिवेत्रपाशहस्ता परिभूयात् परमेश्वरी सपत्नान् ॥ ५॥
अधिरुह्य जपारुणं तुरङ्गं करपद्माञ्चितवेत्रपाशशक्तिः ।
परिभूतविपक्षपक्षकोऽव्यादरुणाभः परमेश्वरीसहायः ॥ ६॥
रक्तां विचित्रवसनां नवचन्द्रचूडा-
मन्नप्रदाननिरतां स्तनभारनम्राम् ।
नृत्यन्तमिन्दुशकलाभरणं विलोक्य
हृष्टां भजे भगवतीं भवदुःखहन्त्रीम् ॥ ७॥
उदञ्चिताकुञ्चितवामपादं समञ्चिताहीन्दुकृशानुहस्तम् ।
अन्नप्रदां वीक्ष्य मुदा महेशीं नटन्तमाद्यं नटमाश्रयामः ॥ ८॥
अरुणारुणकोटितुल्यकान्तिं सृणिपाशाभयवाञ्छितप्रदानैः ।
अनुरक्तकरां नवेन्दुचूडामखिलेशीं भुवनेश्वरीं भजामः ॥ ९॥
बालेन्दुकलितोत्तंसं बालारुणसमद्युतिम् ।
पाशाङ्कुशवराभीतिकरं शम्भुं समाश्रये ॥ १०॥
कुलाचलकुतूहलं कुसुमचापसञ्जीवनं
कुचे कलितवल्कलं गुरुकृपारसं लोचने ।
जपासहृदयं रुचौ जपवटाभिरामं करे
जटानिबिडितं कचे जयति जीवितं शाम्भवम् ॥ ११॥
दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवमवधूतं दिगम्बरम् ॥ १२॥
भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥ १३॥
ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ।
भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ १४॥
एवं यः सततं ध्यायेद् देवदेवं सनातनम् ।
स मुक्तः सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् ॥ १५॥
इति श्रीशिवगौरीस्तोत्रं सम्पूर्णम् ।
Read in More Languages:- sanskritश्रीशिवानन्दलहरी
- sanskritश्रीरमणलहरी
- sanskritशिव मानस पूजा स्तोत्र
- sanskritविश्वेशलहरी
- hindiआशुतोष शशाँक शेखर
- hindiशिव तांडव स्तोत्रम् अर्थ सहित
- hindiश्री शिवमानसपूजा स्तोत्रम् अर्थ सहित
- hindiश्री शिवमहिम्न स्तोत्रम् अर्थ सहित
- hindiश्री शिवाष्टकम् स्तोत्रम् अर्थ सहित
- hindiश्री शिवरक्षा स्तोत्रम्
- hindiश्री शिव पंचाक्षर स्तोत्रम्
- hindiश्री शिवमानसपूजा स्तोत्रम्
- sanskritश्री शिवसहस्रनाम स्तोत्रम्
- teluguశివతాండవ స్తోత్రానికి మూలం
- kannadaಶಿವ ತಾಂಡವ ಸ್ತೋತ್ರಮ್
Found a Mistake or Error? Report it Now