Shiva

शिवगौरीस्तोत्रम्

Shiva Gauri Stotram Lyrics

ShivaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| शिवगौरीस्तोत्रम् ||

ॐ श्रीगणेशाय नमः ।

सृणिपाशपुष्पशरपुण्ड्रचापकैः
करपङ्कजैः कलितभक्तवाञ्छिताम् ।
तरुणारुणारुणतनुं त्रिलोचनां
ललितां भजे ललितचन्द्रचूलिकाम् ॥ १॥

ललिताविभूषितनिजाङ्गमूर्तये ललितेषुचापसृणिपाशपाणये ।
उदयारुणद्युतिमुषे दयाजुषे मदनेश्वराय महते नमो नमः ॥ २॥

अञ्चत्पञ्चशिखोच्चमञ्चनिकटे चक्रासनाध्यासिनीं
सौन्दर्यस्य महीं नवाब्दवयसं गौरीं कुलालापिनीम् ।
मालापुष्पसृणीगुणाञ्चितकरां पूगप्रमाणस्तनीं
बालां श्रीललिताम्बिकादुहितरं लीलासमुद्रां भजे ॥ ३॥

चिन्तामणिग्रहवराञ्चितशक्तिचक्र
रक्षाकरं कलितकुङ्कुमरक्तवर्णम् ।
सौन्दर्यराशिवपुषं दशवर्षदेश्यं
वन्दे कुमारमदनेश्वरमिन्दुमौलिम् ॥ ४॥

अपराजितनामधेयमश्वं सुखमारूढवती सुवर्णवर्णा ।
विलसन्मणिवेत्रपाशहस्ता परिभूयात् परमेश्वरी सपत्नान् ॥ ५॥

अधिरुह्य जपारुणं तुरङ्गं करपद्माञ्चितवेत्रपाशशक्तिः ।
परिभूतविपक्षपक्षकोऽव्यादरुणाभः परमेश्वरीसहायः ॥ ६॥

रक्तां विचित्रवसनां नवचन्द्रचूडा-
मन्नप्रदाननिरतां स्तनभारनम्राम् ।
नृत्यन्तमिन्दुशकलाभरणं विलोक्य
हृष्टां भजे भगवतीं भवदुःखहन्त्रीम् ॥ ७॥

उदञ्चिताकुञ्चितवामपादं समञ्चिताहीन्दुकृशानुहस्तम् ।
अन्नप्रदां वीक्ष्य मुदा महेशीं नटन्तमाद्यं नटमाश्रयामः ॥ ८॥

अरुणारुणकोटितुल्यकान्तिं सृणिपाशाभयवाञ्छितप्रदानैः ।
अनुरक्तकरां नवेन्दुचूडामखिलेशीं भुवनेश्वरीं भजामः ॥ ९॥

बालेन्दुकलितोत्तंसं बालारुणसमद्युतिम् ।
पाशाङ्कुशवराभीतिकरं शम्भुं समाश्रये ॥ १०॥

कुलाचलकुतूहलं कुसुमचापसञ्जीवनं
कुचे कलितवल्कलं गुरुकृपारसं लोचने ।
जपासहृदयं रुचौ जपवटाभिरामं करे
जटानिबिडितं कचे जयति जीवितं शाम्भवम् ॥ ११॥

दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवमवधूतं दिगम्बरम् ॥ १२॥

भस्मोद्धूलितसर्वाङ्गं जटाजूटधरं विभुम् ।
चतुर्बाहुमुदाराङ्गं प्रफुल्लकमलेक्षणम् ॥ १३॥

ज्ञानयोगनिधिं विश्वगुरुं योगिजनप्रियम् ।
भक्तानुकम्पिनं सर्वसाक्षिणं सिद्धसेवितम् ॥ १४॥

एवं यः सततं ध्यायेद् देवदेवं सनातनम् ।
स मुक्तः सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् ॥ १५॥

इति श्रीशिवगौरीस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download शिवगौरीस्तोत्रम् PDF

शिवगौरीस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App