बाल मुकुंदाष्टकम् PDF

Download PDF of Bal Mukundashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत

॥बाल मुकुंदाष्टकम्॥ करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यंतविहीनरूपम् । सर्वेश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि ॥ इंदीवरश्यामलकोमलांगं इंद्रादिदेवार्चितपादपद्मम् । संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम् । बिंबाधरं चारुविशालनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् । भुक्त्वा यथेष्टं कपटेन...

READ WITHOUT DOWNLOAD
बाल मुकुंदाष्टकम्
Share This
Download this PDF