Misc

अरुणकृता श्रीभानुविनायकस्तुतिः

Bhanuvinayakastutiharunakrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अरुणकृता श्रीभानुविनायकस्तुतिः ||

॥ श्रीगणेशाय नमः ॥
अरुण उवाच ।
नमस्ते गणनाथाय तेजसां पतये नमः ।
अनामयाय देवेश आत्मने ते नमो नमः ॥ ३३॥

ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः ।
आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ ३४॥

स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने ।
चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३५॥

सिद्धिबुद्धिपते तुभ्यं संज्ञानाथाय ते नमः ।
विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ ३६॥

अनन्तविभवायैव नामरूपप्रधारिणे ।
मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ ३७॥

ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने ।
गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ ३८॥

विवस्वते भानवे ते रवये ज्योतिषां पते ।
लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ ३९॥

यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा ।
भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ ४०॥

किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ ४१॥

एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे ।
वामाङ्गे संज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ ४२॥

(फलश्रुतिः)
तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः ।
तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ ४३॥

त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ ४४॥

श‍ृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् ।
भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ ४५॥

इति अरुणकृता श्रीभानुविनायकस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download अरुणकृता श्रीभानुविनायकस्तुतिः PDF

अरुणकृता श्रीभानुविनायकस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App