Misc

श्रीभाष्यकारस्तुतिश्लोकाः

Bhashyakarastutishlokah Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीभाष्यकारस्तुतिश्लोकाः ||

श्रीसुदर्शनसूरिभिरनुगृहीताः
॥ श्रीः ॥

॥ श्रीमते रामानुजाय नमः ॥

॥ श्रीमते सुदर्शनसूरये नमः ॥

यतीन्द्रकृतभाष्यार्था यद्व्याख्यानेन दर्शिताः ।
व्यासं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम् ॥

तस्मै रामानुजार्याय नमः परमयोगिने ।
यः श्रुतिस्मृतिसूत्राणां अन्तर्ज्वरमशीशमत् ॥ १॥

प्रपद्ये प्रणवाकारं भाष्यं रङ्गमिवापरम् ।
परस्य ब्रह्मणो यत्र शेषित्वं स्फुटमीक्ष्यते ॥ २॥

अविस्तृतास्सुगम्भीराः रामानुजमुनेर्गिरः ।
दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् ॥ ३॥

भाष्यं चेत् व्यवृणोत् स्वयं यतिपतिः व्याख्यानवाचां तथा
गाम्भीर्यादनवस्थितिः मितमतिर्दूरे जनस्तद्गिराम् ।
प्रष्टव्यः कथमीश्वरः स हि न नः प्रत्यक्षरूपो दृशां
तद्भाष्यं स च भाष्यकृत् स च हरिः सम्यक् प्रसीदन्तु नः ॥ ४॥

(श्रुतप्रकाशिकायां)

इति श्रीसुदर्शनसूरिभिरनुगृहीताः श्रीभाष्यकारस्तुतिश्लोकाः सम्पूर्णाः ।

यतीन्द्रकृतभाष्यार्था यद्व्याख्यानेन दर्शिताः ।
व्यासं सुदर्शनार्यं तं वन्दे कूरकुलाधिपम् ॥

॥ श्रीमते सुदर्शनसूरये नमः ॥

Found a Mistake or Error? Report it Now

Download श्रीभाष्यकारस्तुतिश्लोकाः PDF

श्रीभाष्यकारस्तुतिश्लोकाः PDF

Leave a Comment

Join WhatsApp Channel Download App