Download HinduNidhi App
Misc

भयहारक शिव स्तोत्र

Bhayaharaka Shiva Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| भयहारक शिव स्तोत्र ||

व्योमकेशं कालकालं व्यालमालं परात्परम्|

देवदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|

शूलहस्तं कृपापूर्णं व्याघ्रचर्माम्बरं शिवम्|

वृषारूढं प्रपन्नोऽस्मि कथं मे जायते भयम्|

अष्टमूर्तिं महादेवं विश्वनाथं जटाधरम्|

पार्वतीशं प्रपन्नोऽस्मि कथं मे जायते भयम्|

सुरासुरैश्च यक्षश्च सिद्धैश्चाऽपि विवन्दितम्|

मृत्युञ्जयं प्रपन्नोऽस्मि कथं मे जायते भयम्|

नन्दीशमक्षरं देवं शरणागतवत्सलम्|

चन्द्रमौलिं प्रपन्नोऽस्मि कथं मे जायते भयम्|

लोहिताक्षं भवाम्बोधितारकं सूर्यतेजसम्|

शितिकण्ठं प्रपन्नोऽस्मि कथं मे जायते भयम्|

शङ्करं लोकपालं च सुन्दरं भस्मधारिणम्|

वामदेवं प्रपन्नोऽस्मि कथं मे जायते भयम्|

त्रिनेत्रं त्रिपुरध्वान्तध्वंसिनं विश्वरूपिणम्|

विरूपाक्षं प्रपन्नोऽस्मि कथं मे जायते भयम्|

कैलासशैलनिलयं तपःसक्तं पिनाकिनम्|

कण्ठेकालं प्रपन्नोऽस्मि कथं मे जायते भयम्|

प्रीतात्मानं महैश्वर्यदानं निर्वाणरूपिणम्|

गङ्गाधरं प्रपन्नोऽस्मि कथं मे जायते भयम्|

य इदं स्तोत्ररत्नाख्यं शिवस्य भयहारकम्|

पठेदनुदिनं धीमान् तस्य नास्ति भयं भुवि|

Found a Mistake or Error? Report it Now

Download HinduNidhi App
भयहारक शिव स्तोत्र PDF

Download भयहारक शिव स्तोत्र PDF

भयहारक शिव स्तोत्र PDF

Leave a Comment