Brahma Stotram (Deva Krutam) PDF English
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ English
Brahma Stotram (Deva Krutam) English Lyrics
|| Brahma Stotram (Deva Krutam) ||
dēvā ūcuḥ |
brahmaṇē brahmavijñānadugdhōdadhi vidhāyinē |
brahmatattvadidr̥kṣūṇāṁ brahmadāya namō namaḥ || 1 ||
kaṣṭasaṁsāramagnānāṁ saṁsārōttārahētavē |
sākṣiṇē sarvabhūtānāṁ sākṣihīnāya tē namaḥ || 2 ||
sarvadhātrē vidhātrē ca sarvadvandvāpahāriṇē |
sarvāvasthāsu sarvēṣāṁ sākṣiṇē vai namō namaḥ || 3 ||
parātparavihīnāya parāya paramēṣṭhinē |
parijñānavatāmāttasvarūpāya namō namaḥ || 4 ||
padmajāya pavitrāya padmanābhasutāya ca |
padmapuṣpaiḥ supūjyāya namaḥ padmadharāya ca || 5 ||
surajyēṣṭhāya sūryādidēvatā tr̥ptikāriṇē |
surāsuranarādīnāṁ sukhadāya namō namaḥ || 6 ||
vēdhasē viśvanētrāya viśuddhajñānarūpiṇē |
vēdavēdyāya vēdāntanidhayē vai namō namaḥ || 7 ||
vidhayē vidhihīnāya vidhivākyavidhāyinē |
vidhyukta karmaniṣṭhānāṁ namō vidyāpradāyinē || 8 ||
viriñcāya viśiṣṭāya viśiṣṭārtiharāya ca |
viṣaṇṇānāṁ viṣādābdhivināśāya namō namaḥ || 9 ||
namō hiraṇyagarbhāya hiraṇyagirivartinē |
hiraṇyadānalabhyāya hiraṇyātipriyāya ca || 10 ||
śatānanāya śāntāya śaṅkarajñānadāyinē |
śamādisahitāyaiva jñānadāya namō namaḥ || 11 ||
śambhavē śambhubhaktānāṁ śaṅkarāya śarīriṇām |
śāṅkarajñānahīnānāṁ śatravē vai namō namaḥ || 12 ||
namaḥ svayambhuvē nityaṁ svayaṁ bhūbrahmadāyinē |
svayaṁ brahmasvarūpāya svatantrāya parātmanē || 13 ||
druhiṇāya durācāraniratasya durātmanaḥ |
duḥkhadāyānyajantūnāṁ ātmadāya namō namaḥ || 14 ||
vandyahīnāya vandyāya varadāya parasya ca |
variṣṭhāya variṣṭhānāṁ caturvaktrāya vai namaḥ || 15 ||
prajāpatisamākhyāya prajānāṁ patayē namaḥ |
prājāpatyaviraktasya namaḥ prajñāpradāyinē || 16 ||
pitāmahāya pitrādikalpanārahitāya ca |
piśunāgamyadēhāya pēśalāya namō namaḥ || 17 ||
jagatkartrē jagadgōptrē jagaddhantrē parātmanē |
jagaddr̥śyavihīnāya cinmātrajyōtiṣē namaḥ || 18 ||
viśvōttīrṇāya viśvāya viśvahīnāya sākṣiṇē |
svaprakāśaikamānāya namaḥ pūrṇaparātmanē || 19 ||
stutyāya stutihīnāya stōtrarūpāya tattvataḥ |
stōtr̥ṇāmapi sarvēṣāṁ sukhadāya namō namaḥ || 20 ||
iti skāndapurāṇē sūtasaṁhitāyāṁ dēvakr̥ta brahmastōtram |
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowBrahma Stotram (Deva Krutam)
READ
Brahma Stotram (Deva Krutam)
on HinduNidhi Android App