Download HinduNidhi App
Misc

दत्तात्रेय अजपाजप स्तोत्रम्

Dattatreya Ajapajapa Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| दत्तात्रेय अजपाजप स्तोत्रम् ||

ॐ तत्सत् ब्रह्मणे नमः ।

ॐ मूलाधारे वारिजपत्रे चतरस्रे
वंशंषंसं वर्ण विशालं सुविशालम् ।
रक्तंवर्णे श्रीगणनाथं भगवन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

स्वाधिष्ठाने षट्दल पद्मे तनुलिङ्गं
बंलांतं तत् वर्णमयाभं सुविशालम् ।
पीतंवर्णं वाक्पति रूपं द्रुहिणन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

नाभौ पद्मंयत्रदशाढां डंफं वर्णं
लक्ष्मीकान्तं गरुडारुढं नरवीरम् ।
नीलंवर्णं निर्गुणरूपं निगमान्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

हृत्पद्मान्ते द्वादशपत्रे कंठं वर्णे
शैवंसाम्ब पारमहंस्यं रमयन्तम् ।
सर्गत्राणाद्यन्तकरन्तं शिवरूपं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

कण्ठस्थाने चक्रविशुद्धे कमलान्ते
चन्द्राकारे षोडशपत्रे स्वरयुक्ते ।
मायाधीशं जीवविशेषं स्थितिमन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

आज्ञाचक्रे भ्रूयुगमध्ये द्विदलान्ते
हंक्षं बीजं ज्ञानसमुद्रं परमन्तम् ।
विद्युद्वर्णं आत्म स्वरूपं निगमाग्रिं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

मूर्ध्निस्थाने पत्रसहस्रैर्युत पद्मे
पीयूषाब्धेरन्त रङ्गन्त्तं अमृतौचम् ।
हंसाख्यन्तं रूपमतीतं च तुरीयं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

ब्रह्मानन्दं ब्रह्ममुकुन्दादि स्वरूपं
ब्रह्मज्ञानं ज्ञानमयन्तं तमरूपम् ।
ब्रह्मज्ञानं ज्ञानि मुनीन्द्रै रुचितांङ्गं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

शान्ताङ्कारं शेषशयानं सुरवन्द्यं
लक्ष्मीकान्तं कोमलगात्रं कमलाक्षम् ।
चिन्तारत्नं चिद्घनपूर्णं द्विजराजं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

चित् ओङ्कारैः सङ्गनिनादैः अतिवेद्यैः
कादिक्षान्तैर्हक्षरंवर्णैः परिपूर्णम् ।
वेदान्तावेद्यैस्तत् च ज्ञानैरनुवेद्यं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥

आधारे लिङ्गनाभौ हृदय सरसिजे ।
तालुमूले ललाटे द्वेपत्रे षोडशारे ।
द्विदश दशदले द्वादशर्ये चतुष्के ॥

वंसांते बंलंमध्ये डंफं कंठंसहिते ।
कण्ठदेशे स्वराणां हंक्षं तत् चार्थयुक्तम् ।
सकल दलगतं वर्णे रूपं नमामि ॥

हंसो गणेशोविधिरेव हंसो
हंसो हरिर्हंस मयश्च शम्भुः ।
हंसोहमात्मा परमात्म हंसो
हंसो हि जीवो गुरुरेवहंसः ॥

गमागमस्थङ्गमनादि रूपं
चिद्रूप रूपन्ति मिरायहारम् ।
पश्यामितं सर्वजनां तरस्थं
नमामि हंसं परमात्म रूपम् ॥

हंसहंसेतियो ब्रूयाद्योवैनाम सदाशिवः ।
मानवस्तपठेन्नित्यं ब्रह्मलोकं सगच्छति ॥

इति श्री अजपाजपस्तोत्रं समाप्तों तत्सत् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App
दत्तात्रेय अजपाजप स्तोत्रम् PDF

Download दत्तात्रेय अजपाजप स्तोत्रम् PDF

दत्तात्रेय अजपाजप स्तोत्रम् PDF

Leave a Comment