Misc

दयाष्टकम्

Dayashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| दयाष्टकम् ||

मातस्त्वां रमणेशसद्गुरुकृपे ! नाथामि नत्वा मुहुः
क्रुद्धे शान्तिनिकेतनेऽपि रमणे मत्सञ्चितैर्दुष्कृतैः ।
तत्काले भवती तदीयहृदये सान्निध्यमाबिभ्रती
यद्यस्मत्प्रियमातनोषि तदलं तस्य प्रिया त्वं यतः ॥ १॥

देवि ! त्वं करुणे ! श्रितासि रमणं सोऽपि त्वदावर्जितः
त्वां हित्वा प्रियवल्लभां स च नृणां भद्रं न कर्तुं क्षमः ।
त्वं चेत्तस्य विभोर्भवत्कृतपरिष्वङ्गैरपाङ्गैरमुं
मामालोकयसे क्षतिस्तव तु का किंस्याच्च मे दुर्दशा ॥ २॥

नाम्नासौ रमणस्समस्तजगतां जागर्ति ते गृह्यकः
भक्तार्तिप्रविधूननैकचतुरा मूर्तिस्तवान्यादृशी ।
तस्मान्मामकमानसार्तिहरणं कुर्या न चेत्त्वं कृपे !
नश्येद्धन्त तवाकृतिर्वद कथं स्यादात्मलाभस्तव ॥ ३॥

त्यक्त्वाऽन्यानखिलान् सुरान् सुरपतिं त्वद्वल्लभं सेवितुं
शान्तं श्रान्तिहरं तदाश्रमपदं मय्युद्यते गाहितुम् ।
मातः ! श्रीरमणैकवासिनि ! दये ! विघ्नाः प्ररूढा मुहुः
भिन्दंस्तान्पततात् कदा मयि जडे ते श्रान्तिहारी झरः ॥ ४॥

किं वा ते रचितं दये ! न रुचितं किञ्चिन्मयोपायनं
प्रागेव प्रबलापराधकबलस्त्वत्पादयोरर्पितः ।
सत्येवं हृदयज्वरं मम कथं हर्तुं विलम्बोऽब ! ते
बालस्यार्तिहृतौ समस्ति भुवने को वा विना मातरम् ॥ ५॥

एतस्यां दुरवस्थितौ विमुखता यद्यस्ति मत्पालने
मग्नोहं विपदम्बुधौ विगलितः क्लिश्नामि नश्यामि च ।
मग्ना स्या अयशोम्बुधौ त्वमपि, मे यत्किञ्चिदास्तामिदं
स्वोद्धारे तु दये ! स्वयं प्रयतनं कर्तव्यमेव त्वया ॥ ६॥

सार्वश्यादिगुणास्सहस्रगुणिता ये सन्ति दिव्याद्भुताः
ते सर्वे रमणं श्रिता अपि सदा व्यर्था भवत्या विना ।
स्वीयाख्यां रमणस्य निर्वहयितुं ते न क्षमास्त्वामृते
तस्मान्मामक मन्तुजालमखिलं क्षन्तुं दये ! अभ्यर्थये ॥ ७॥

पापौघं दलयस्यये ! कबलयस्यार्तीश्च कीर्तिं तनो-
ष्यानन्दं परमं च कन्दलयसि श्रेयांसि भूयांसि नः ।
ब्रह्माद्यानपि किङ्करान् वितनुषे मुक्तिं विदत्सेतरां
अम्ब ! श्रीरमणस्वरूपिणि कृपे! बद्धः प्राणामाञ्जलिः ॥ ८॥

कलिना बलिना कदर्थितानां स्वहितज्ञानविलुप्तमानसानाम् ।
इदमस्तु परायणं नराणां रमणेशीयदयाष्टकं धरण्याम् ॥ ९॥

इति दयाष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download दयाष्टकम् PDF

दयाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App