देवी आनंद लहरी स्तोत्र PDF

देवी आनंद लहरी स्तोत्र PDF

Download PDF of Devi Anand Lahari Stotra Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| देवी आनंद लहरी स्तोत्र || भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि। न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः। घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः। तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथङ्कारं ब्रूमः सकलनिगमागोचरगुणे। मुखे ते ताम्बूलं नयनयुगळे कज्जलकला ललाटे काश्मीरं विलसति गळे मौक्तिकलता। स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम्। विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा।...

READ WITHOUT DOWNLOAD
देवी आनंद लहरी स्तोत्र
Share This
देवी आनंद लहरी स्तोत्र PDF
Download this PDF