Shri Ganesh

एकविंशतिगणेशमन्त्राः

Ekavimshatiganeshamantra Sanskrit Lyrics

Shri GaneshMantra (मंत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| एकविंशतिगणेशमन्त्राः ||

अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् ।
गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥

बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् ।
नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥

अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः ।
ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥

विनायकः कालसंज्ञो नागेशाख्यो विनायकः ।
अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् ॥ ४॥

तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च ।
गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः ॥ ५॥

विनायकश्च मित्रादिरथ वानन्दकानने ।
व्यवस्थिता गणेशा ये ते वक्ष्यन्ते मयाधुना ॥ ६॥

मोदः प्रमोदः सुमुखो दुर्मुखो गणनायकः ।
विनायको ज्ञानपूर्वो द्वारविघ्नेश एव च ॥ ७॥

अविमुक्तेशनिकटे त्वविमुक्तविनायकः ।
योगिन्यश्च क्रमादेषां कीर्त्यन्ते प्रेतवाहनाः ॥ ८॥

दन्दशूककरा रौद्री मृगशीर्षा वृषानना ।
व्यालास्या धूर्तविश्वासा व्योमैकचरणार्धदृक् ॥ ९॥

तापिनी तुष्टिपूर्वा च शोषिणी कोटरी तथा ।
विद्युत्प्रभा स्थूलनासा मार्जारी कण्ठपूरणा ॥ १०॥

कामाक्ष्यट्टाट्टहासा च बलाका गतिपुण्यदा ।
मूकास्या चेति योगिन्यो ङेऽन्तं नाम नमोऽन्तकम् ॥ ११॥

स्वबीजाद्यं भवेन्मन्त्रो यथानामार्थकारकः ।

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते
पश्चिमाम्नायगणपतिमन्त्रकथने एकोनविंशे प्रकाशे
प्रोक्ताः एकविंशतिगणेशमन्त्राः सम्पूर्णाः ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download एकविंशतिगणेशमन्त्राः PDF

एकविंशतिगणेशमन्त्राः PDF

Leave a Comment

Join WhatsApp Channel Download App