Download HinduNidhi App
Misc

गणनाथ स्तोत्र

Gananatha Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| गणनाथ स्तोत्र ||

प्रातः स्मरामि गणनाथमुखारविन्दं
नेत्रत्रयं मदसुगन्धितगण्डयुग्मम्।

शुण्डञ्च रत्नघटमण्डितमेकदन्तं
ध्यानेन चिन्तितफलं वितरन्नमीक्ष्णम्।

प्रातः स्मरामि गणनाथभुजानशेषा-
नब्जादिभिर्विलसितान् लसिताङ्गदैश्च।

उद्दण्डविघ्नपरिखण्डन- चण्डदण्डान्
वाञ्छाधिकं प्रतिदिनं वरदानदक्षान्।

प्रातः स्मरामि गणनाथविशालदेहं
सिन्दूरपुञ्जपरिरञ्जित- कान्तिकान्तम्।

मुक्ताफलैर्मणि- गणैर्लसितं समन्तात्
श्लिष्टं मुदा दयितया किल सिद्धलक्ष्म्या।

प्रातः स्तुवे गणपतिं गणराजराजं
मोदप्रमोदसुमुखादि- गणैश्च जुष्टम्।

शक्त्यष्टभिर्विलसितं नतलोकपालं
भक्तार्तिभञ्जनपरं वरदं वरेण्यम्।

प्रातः स्मरामि गणनायकनामरूपं
लम्बोदरं परमसुन्दरमेकदन्तम्।

सिद्धिप्रदं गजमुखं सुमुखं शरण्यं
श्रेयस्करं भुवनमङ्गलमादिदेवम्।

यः श्लोकपञ्चकमिदं पठति प्रभाते
भक्त्या गृहीतचरणो गणनायकस्य।

तस्मै ददाति मुदितो वरदानदक्ष-
श्चिन्तामणिर्निखिल- चिन्तितमर्थकामम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गणनाथ स्तोत्र PDF

Download गणनाथ स्तोत्र PDF

गणनाथ स्तोत्र PDF

Leave a Comment