|| गणनायकाष्टकम् ||
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ५॥
मूषकोत्तममारुह्य देवासुरमहाहवे
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ६॥
यक्षकिन्नरगन्धर्वैस्सिद्धविद्याधरैस्सदा
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ७॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८॥
गणाष्टकमिदं पुण्यं यः पठे सततं नरः
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९॥
इति श्रीगणनायकाष्टकं सम्पूर्णम् ।
Read in More Languages:- hindiश्री गणेशाष्टकम्
- sanskritगणाधिपाष्टकम्
- odiaଗଣାଧିପାଷ୍ଟକମ୍
- tamilக³ணாதி⁴பாஷ்டகம்
- teluguగణాధిపాష్టకం
- kannadaಗಣಾಧಿಪಾಷ್ಟಕಂ
- bengaliগণাধিপাষ্টকম্
- malayalamഗണാധിപാഷ്ടകം
- punjabiਗਣਾਧਿਪਾਸ਼਼੍ਟਕਮ੍
- gujaratiગણાધિપાષ્ટકમ્
- englishShri Ganesh Ashtakam
Found a Mistake or Error? Report it Now