|| श्रीगणेशद्वादशाङ्गेषुमन्त्राः ||
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् ।
सर्वाङ्गलेपनेनैव तत्र मन्त्रान् शृणु प्रभो ॥ ११॥
गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् ।
स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥
ललाटं गणनाथाय नम उच्चार्य चार्चयेत् ।
दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥
वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः ।
अर्चयेच्च ततः कण्ठं विघ्नेशाय ततः पठन् ॥ १४॥
बाहुं दक्षिणगं तद्वद् हेरम्बाय नमोऽर्चयेत् ।
वामं समर्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥ १५॥
हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे ।
उदरं नाभिसंस्थानं नमो लम्बोदराय ते ॥ १६॥
दक्षिणं चैव कुक्षिं स वक्रतुण्डाय वै नमः ।
वामं तु चिन्तामणये ह्यर्चयेन्नात्र संशयः ॥ १७॥
पृष्ठदेशं नाभिसममर्चयेत् ढुण्ढये नमः ।
एते द्वादश मन्त्राश्च कथितास्ते प्रजापते ॥ १८॥
इति श्रीगणेशद्वादशाङ्गेषुमन्त्राः सम्पूर्णाः ॥
Read in More Languages:- sanskritगणपतिमालामन्त्राः
- sanskritएकविंशतिगणेशमन्त्राः
- hindiगणेश अंग पूजा मंत्र
Found a Mistake or Error? Report it Now