Shri Ganesh

श्रीगणेशद्वादशाङ्गेषुमन्त्राः

Ganeshadvadashangeshumantrah Sanskrit Lyrics

Shri GaneshMantra (मंत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगणेशद्वादशाङ्गेषुमन्त्राः ||

॥ श्रीगणेशाय नमः ॥

मुद्गल उवाच ।
अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् ।
सर्वाङ्गलेपनेनैव तत्र मन्त्रान् श‍ृणु प्रभो ॥ ११॥

गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् ।
स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥

ललाटं गणनाथाय नम उच्चार्य चार्चयेत् ।
दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥

वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः ।
अर्चयेच्च ततः कण्ठं विघ्नेशाय ततः पठन् ॥ १४॥

बाहुं दक्षिणगं तद्वद् हेरम्बाय नमोऽर्चयेत् ।
वामं समर्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥ १५॥

हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे ।
उदरं नाभिसंस्थानं नमो लम्बोदराय ते ॥ १६॥

दक्षिणं चैव कुक्षिं स वक्रतुण्डाय वै नमः ।
वामं तु चिन्तामणये ह्यर्चयेन्नात्र संशयः ॥ १७॥

पृष्ठदेशं नाभिसममर्चयेत् ढुण्ढये नमः ।
एते द्वादश मन्त्राश्च कथितास्ते प्रजापते ॥ १८॥

इति श्रीगणेशद्वादशाङ्गेषुमन्त्राः सम्पूर्णाः ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीगणेशद्वादशाङ्गेषुमन्त्राः PDF

श्रीगणेशद्वादशाङ्गेषुमन्त्राः PDF

Leave a Comment

Join WhatsApp Channel Download App