|| मुद्गलकृतं गणेशकवचम् ||
मुनिरुवाच ।
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायान्तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ १८॥
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ १९॥
ललाटं काश्यपः पातु भ्रूयुगन्तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ ॥ २०॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ २१॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ २२॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ २३॥
धराधरः पातु पार्श्वे पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ २४॥
गणक्रीडो जानुजङ्घे ऊरुमङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ २५॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥ २६॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत् स्थानं धूम्रकेतुः सदाऽवतु ॥ २७॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ २८॥
दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः ॥ २९॥
कौबेर्य्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ ३०॥
राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ॥ ३१॥
ज्ञानं धर्मञ्च लक्ष्मीञ्च लज्जां कीर्तिं दयां कुलम् ।
वपुर्धनं चधान्यं चगृहान् दारान् सुतान् सखीन् ॥ ३२॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात् सदा ।
कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ॥ ३३॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ।
न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥ ३४॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत् ॥ ३५॥
युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् ध्रुवम् ।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥ ३६॥
सप्तवारं पठेद् यस्तु दिनानामेकविंशतिम् ।
तत् तत् फलमवाप्नोति साधको नात्र संशयः ॥ ३७॥
एकविंशतिवारञ्च पठेत् तावद् दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं चमोचयेत् ॥ ३८॥
राजदर्शनवेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतिं चसभां जयेत् ॥ ३९॥
इदं गणेशकवचं मुद्गलेन समीरितम् ।
कश्यपाय च तेनाऽथ माण्डव्याय महर्षये ॥ ४०॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥
सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् ॥ ४१॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत् क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ ४२॥
इति श्रीगणेशपुराणान्तर्गतं मुद्गलकृतं गणेशकवचं सम्पूर्णम् ।
Read in More Languages:- englishShri Ganpati Kavacham
- englishShri Budh Kavacham
- sanskritवरदगणेशकवचम्
- sanskritसंसारमोहनं गणेशकवचम्
- sanskritमुद्गलकृतं गणेशकवचम्
- sanskritश्रीगणेशकवचम्
- sanskritउच्छिष्टगणेशकवचम्
- sanskritश्री गणपति कवचम्
- sanskritएकाक्षर गणपति कवचम्
- sanskritउच्छिष्ट गणेश कवचम्
- hindiगणेश कवचम्
- sanskritगणेश कवचम्
- marathiगणेश कवचम्
- kannadaಗಣಪತಿ ಕವಚಂ
- hindiगणपति कवच
Found a Mistake or Error? Report it Now