|| श्री घटिकाचल हनुमत्स्तोत्रम् ||
शङ्खचक्रधरं देवं घटिकाचलवासिनम् ।
योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥
भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् ।
दिवाकरद्युतिनिभं वन्देऽहं पवनात्मजम् ॥
कौपीनमेखलासूत्रं स्वर्णकुण्डलमण्डितम् ।
लङ्घिताब्धिं रामदूतं नमामि सततं हरिम् ॥
दैत्यानां नाशनार्थाय महाकायधरं विभुम् ।
गदाधरकरो यस्तं वन्देऽहं मारुतात्मजम् ॥
नृसिंहाभिमुखो भूत्वा पर्वताग्रे च संस्थितम् ।
वाञ्छन्तं ब्रह्मपदवीं नमामि कपिनायकम् ॥
बालादित्यवपुष्कं च सागरोत्तारकारकम् ।
समीरवेगं देवेशं वन्दे ह्यमितविक्रमम् ॥
पद्मरागारुणमणिशोभितं कामरूपिणम् ।
पारिजाततरुस्थं च वन्देऽहं वनचारिणम् ॥
रामदूत नमस्तुभ्यं पादपद्मार्चनं सदा ।
देहि मे वाञ्छितफलं पुत्रपौत्रप्रवर्धनम् ॥
इदं स्तोत्रं पठेन्नित्यं प्रातःकाले द्विजोत्तमः ।
तस्याभीष्टं ददात्याशु रामभक्तो महाबलः ॥
- sanskritश्रीहनुमदष्टोत्तरशतनामस्तोत्रम् १
- sanskritश्रीहनुमद्वडवानलस्तोत्रम्
- sanskritश्रीहनुमद्रक्षास्तोत्रम्
- sanskritश्रीहनूमत्स्तोत्रम् ३
- sanskritश्रीहनूमत्स्तोत्रम् २
- sanskritश्रीहनूमत्स्तोत्रम् १
- sanskritहनूमद्भुजङ्गस्तोत्रम्
- sanskritलांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र
- sanskritश्री हनुमत पञ्चरत्नं स्तोत्र
- englishShri Panchmukhi Hanuman Kavach Stotram
- sanskritश्री हनुमान वडवानल स्तोत्रम्
- hindiपंचमुखी हनुमान कवच स्तोत्रम् अर्थ सहित
- sanskritश्री हनुमत तांडव स्तोत्र
- hindiश्री हनुमान स्तवन स्तोत्रम् अर्थ सहित
- englishShri Hanuman Stavan Stotram
Found a Mistake or Error? Report it Now
