Misc

गिरिधर अष्टक स्तोत्र

Giridhara Ashtaka Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गिरिधर अष्टक स्तोत्र ||

त्र्यैलोक्यलक्ष्मी- मदभृत्सुरेश्वरो यदा घनैरन्तकरैर्ववर्ष ह।

तदाकरोद्यः स्वबलेन रक्षणं तं गोपबालं गिरिधारिणं भजे।

यः पाययन्तीमधिरुह्य पूतनां स्तन्यं पपौ प्राणपरायणः शिशुः।

जघान वातायित- दैत्यपुङ्गवं तं गोपबालं गिरिधारिणं भजे।

नन्दव्रजं यः स्वरुचेन्दिरालयं चक्रे दिवीशां दिवि मोहवृद्धये।

गोगोपगोपीजन- सर्वसौख्यकृत्तं गोपबालं गिरिधारिणं व्रजे।

यं कामदोग्घ्री गगनाहृतैर्जलैः स्वज्ञातिराज्ये मुदिताभ्यषिञ्चत्।

गोविन्दनामोत्सव- कृद्व्रजौकसां तं गोपबालं गिरिधारिणं भजे।

यस्याननाब्जं व्रजसुन्दरीजनां दिनक्षये लोचनषट्पदैर्मुदा।

पिबन्त्यधीरा विरहातुरा भृशं तं गोपबालं गिरिधारिणं भजे।

वृन्दावने निर्जरवृन्दवन्दिते गाश्चारयन्यः कलवेणुनिःस्वनः।

गोपाङ्गनाचित्त- विमोहमन्मथस्तं गोपबालं गिरिधारिणं भजे।

यः स्वात्मलीला- रसदित्सया सतामाविश्चकाराऽग्नि- कुमारविग्रहम्।

श्रीवल्लभाध्वानु- सृतैकपालकस्तं गोपबालं गिरिधारिणं भजे।

गोपेन्द्रसूनोर्गिरि- धारिणोऽष्टकं पठेदिदं यस्तदनन्यमानसः।

समुच्यते दुःखमहार्णवाद् भृशं प्राप्नोति दास्यं गिरिधारिणे ध्रुवम्।

प्रणम्य सम्प्रार्थयते तवाग्रतस्त्वदङ्घ्रिरेणुं रघुनाथनामकः।

श्रीविठ्ठ्लानुग्रह- लब्धसन्मतिस्तत्पूरयैतस्य मनोरथार्णवम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
गिरिधर अष्टक स्तोत्र PDF

Download गिरिधर अष्टक स्तोत्र PDF

गिरिधर अष्टक स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App